नव ग्रह मन्त्रं

।। नवग्रह स्तोत्रम् ।। जपाकुसुमसंकाशं काश्यपेय महाद्युतिम् । तमोऽरिं सर्वपापन्घं प्रणतोऽस्मि दिवाकरम् ।। १ ।। दघिशंखतुषाराभं क्षीरोदार्णवसम्भवम् । नमामि शशि नं सोमं शम्भोर्मुकुटभूषणम् ।। २ ।। धरणीगर्भसम्भूतं विद्युतकान्तिसमप्रभम् । कुमारं शक्ति हस्तं तं मंगलं प्रणमाम्यहम् ।। ३ ।। प्रियंगुकलिकाश्यां रुपेणाप्रणाप्रतिमं बुधम् । सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ।। ४ ।। देवानां च ऋषीणां च गुरुं कांचनसन्निभम् । बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।। ५ ।। हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् । सर्वशास्त्र प्रवक्तारं भार्गवं प्रणामाम्यहम् ।। ६ ।। नीलांजनसमाभां रविपुत्रं यमाग्रजम् । छायामार्तण्ड़सम्भूतं तं नमामि शनैश्चरम् ।। ७ ।। अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् । सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ।। ८ ।। पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् । रौद्रं-रौद्रात्मकं घोरं तं केतु प्रणमाम्यहम् ।। ९ ।। इति व्यासमुखोन्दीतं यः पठेत्सुसमाहितः । दिवा वा यदि वा रात्रौ विध्नशान्तिर्भविष्यति ।। १० ।। नरनारीनृप...