संदेश

नवंबर, 2012 की पोस्ट दिखाई जा रही हैं

श्री बगलाप्रत्यंगिरा कवचम्

श्री बगलाप्रत्यंगिरा कवचम्              शिव उवाच   अधुनाऽहं प्रवक्ष्यामि बगलायाःसुदुर्लभम् । यस्य पठन मात्रेण पवनोपि स्थिरायते ॥ प्रत्यंगिरां तां देवेशि श्रृणुष्व कमलानने । यस्य स्मरण मात्रेण शत्रवो विलयं गताः ॥                      श्री देव्युवाच   स्नेहोऽस्ति यदि मे नाथ संसारार्णव तारक । तथा कथय मां शम्भो बगलाप्रत्यंगिरा मम ॥            श्री भैरव उवाच   यं यं प्रार्थयते मन्त्री हठात्तंतमवाप्नुयात् । विद्वेषणाकर्षणे च स्तम्भनं वैरिणां विभो ॥ उच्चाटनं मारणं च येन कर्तुं क्षमो भवेत् । तत्सर्वं ब्रूहि मे देव यदि मां दयसे हर ॥       शिवउवाच अधुना हि महादेवि परानिष्ठा मतिर्भवेत् । अतएव महेशानि किंचिन्न वक्तुतुमर्हसि ॥            श्री पार्वत्युवाच   जिघान्सन्तं तेन ब्रह्महा भवेत् । श्रृतिरेषाहि गिरिश कथं मां त्वं निनिन्दसि ॥             श्री शिव उवाच   साधु - साधु प्रवक्ष्यामि श्रृणुष्वावहितानघे । प्रत्यंगिरां बगलायाःसर्वशत्रुनिवारिणीम् ॥ नाशिनीं सर्वदुष्टानां सर्वपाप