कुंजिका स्तोत्र kunjika stotram

कुंजिका स्तोत्रं

श्रुणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम्

येन मंत्रप्रभावेण चंडीजापः शुभो भवेत्|

न कवचं नार्गsलास्तोत्रं कीलकं न रहस्यकम्

न सूक्तं नापि ध्यानं च न न्यासं न च वार्चनम्|

कुंजिकापाठमात्रेण दुर्गापाठ फलं लभेत्

अति गुह्यतरं देवीं ! देवानामपि दुर्लभम्|

गोपनीयं प्रयत्नेन स्वयोनिरिव पार्वती

मारणं मोहनं वश्यं स्तम्भ्नोचाटनादिकम्|

पाठ मात्रेण संसिध्येत कुंजिकास्तोत्रमुत्तमम्|

मन्त्रः - ॐ ऐं ह्रीं क्लीं चामुंडायै विच्चे |

ॐ ग्लों हुं क्लीं जूं सः ज्वालय-ज्वालय ज्वल-ज्वल प्रज्वल -प्रज्वल ऐं ह्रीं क्लीं चामुंडायै विच्चे ज्वल हं सं लं क्षं फट् स्वाहा |

नमस्ते रूद्ररुपिंण्यै नमस्ते मधुमर्दिनी

नमः कैटभहारिंण्यै नमस्ते महिषमर्दिनी|

नमस्ते शुभहन्त्रै च निशुम्भा सुरघातिनी

जाग्रतं ही महादेवि जपं सिद्धं कुरुष्व में |
एंकारी सृष्टीरूपायै ह्रींकारी प्रतिपालिका

क्लींकारी कामरुपिंण्यै बीजरूपे नमोsस्तुते|

चामुंडा चंडघाती च यैकारी वरदायिनी

विच्चे चाsभयदा नित्यं नमस्ते मन्त्ररूपिणी|

धां धीं धूं धूर्जटे: पत्नीं वां वीं वूं वागधीश्वरी

क्रं क्रीं क्रूं कालिकादेवि शं शीं शुं में शुभंकुरु |

हुं हुं हुंकाररुपिंण्यै जं जं जं जम्भनादिनी

भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः|

अं कं चं ट तं पं यं शं वीं दूं ऐं वीं हं क्षं

धिजाग्रं-धिजाग्रं त्रोटय-त्रोटय दीप्तं कुरु-कुरु स्वाहा|

पां पीं पूं पार्वतीं पूर्णा खां खीं खूं खेचरी तथा

सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व में|

इदं तु कुंजिका स्तोत्रं मन्त्र जागर्ति हेतवे

अभक्ते नैव दातव्यं गोपितं रक्ष पार्वती|

यस्यु कुञ्जकयादेवी हीनां सप्तशतीं पठेत

न तस्य जायते सिद्धिं ररण्यै रोदनं यथा |

|| इति श्री रूद्रकमले गौरीतंत्रे शिव-पार्वती संवादे कुंजिकास्तोत्रं सम्पूर्णं ||

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram