विष्णोरष्टाविंशतिनाम स्तोत्रं Vishnorashtavinshati naam stotram

एक बार अर्जुन ने कृष्ण से पूछा - हे केशव ! कृपया मुझे बताइये कि आपके हजारों नामों में से मैं कौन से नामों का जाप करूं | तब भगवान ने कहा कि मेरे इन नामों को प्रत्येक अमावस्या ,पूर्णिमा और एकादशी को प्रातः,सायंकाल और रात्रि में स्मरण करने पर सभी पापों से मुक्ति मिल जाती है |




विष्णोरष्टाविंशतिनाम स्तोत्रं


अर्जुन उवाच

किं नु नाम सहस्त्राणि जपन्ते च पुनः पुनः

यानि नामानि दिव्यानि तानि चाsचक्ष केशव

श्री भगवान उवाच

मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम्

गोविन्दम् पुण्डरी काक्षम् माधवं मधुसूदनम्

पद्मनाभं सहस्त्राक्षम् वनमालिम् हलायुधम्

गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमं

विश्वरूपं वासुदेवं रामं नारायणं हरिं

दामोदरम् श्रीधरं च वेदांगम् गरुणध्वजम्
अनंतं कृष्णगोपालं जपतो नास्ति पातकं

गवां कोटिप्रदानस्य अश्वमेधशतस्य
कन्यादान सहस्त्राणाम् फलं प्राप्नोति मानवः

अमायाम् वा पौर्णमास्यामेकादश्याम् तथैव च

संध्याकाले स्मरे नित्यं प्रातःकाले तथैव च

मध्यान्हे च जपनित्यम् सर्वपापै: प्रमुच्यते ||


देवाधिदेव भगवान नारायण के सभी स्तोत्र व कवच के लिए संपर्क सूत्र- mailto:ajmernagar@gmail.com


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram