संकटनाशनं गणेशस्तोत्रं Sankatnashnam Ganesh stotram

अभीष्ट प्राप्ति के लिए कुछ स्तोत्र हैं इन्हें प्रातःकाल, सन्ध्याकाल तथा रात्रि में करने
से सर्वसिद्धि प्राप्त होती है और इसमें कोई संदेह नहीं है|
सर्वप्रथम श्री गणेश जी की उपासना इस श्लोक के साथ आरंभ करेंगे|


संकटनाशनं गणेशस्तोत्रं
नारद-उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायक
म्

भक्तावासं स्मरेनित्यं आयु:कामार्थसिद्धये ||

प्रथमं वक्रतुंडं च एकदंतं द्वितीयक
म्,

तृतीयं कृष्ण पिन्गाक्षं गजवक्त्रं चतुर्थक
म् ||

लम्बोदरं पंचमं च षष्ठं विकटमेव च

सप्तमं विध्नराजन च धूम्रवर्णं तथाष्टकम्
||

नवमं भालचंद्रम् च दशमं तु विनायकं

एकादशिम् गणपतिम् द्वादशं तु गजाननं
||

द्वादश-एतानि नामानि त्रिसंध्यं यः पठेन्नरः

न च विध्न भयं तस्य सर्वसिद्धिकरं परं
||

विद्यार्थी लभते विद्यां धनार्थी लभते श्रीयम्

पुत्रार्थी लभते पुत्रान मोक्षार्थी लभते गतिम्
||

जपेत् गणपतिं स्तोत्रं षड्भिर्मासै फलं लभेत्

सम्वत्सरेंण सिद्धिं च लभते नात्र संशय
||

अष्टाभ्यो ब्राह्मणेभ्यस्यो लिखित्वा यःसमर्पयेत्

तस्य विद्या भवेत् सर्वा गणेशस्य प्रसादतः
||

|| इति नारद पुराणे संकट नाशनं गणेश स्तोत्रं सम्पूर्णं ||





श्री गणेश जी के अन्य सभी स्तोत्र व कवच के लिए संपर्क सूत्र- mailto:ajmernagar@gmail.com



टिप्पणियाँ

raj ने कहा…
i have read your sweet memory about your chilhood. i aapritiate and salute your great sprit.

rajkamal
ajmer

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram