संदेश

अगस्त, 2011 की पोस्ट दिखाई जा रही हैं

देवीस्तोत्रं

देवीस्तोत्रं या श्रीः स्वयं सुकृतिनां भवनेष्व लक्ष्मीः । पापात्मना      कृतधियां       हृदयेषु       बुद्धिः  ।। श्रद्धा     सतां      कुलजन     प्रभवस्य लज्जा ।   तां त्वां   नताःस्म परिपालय देविविश्वम् ।।

लक्ष्मीस्तोत्रम् Lakshmi Stotram

लक्ष्मीस्तोत्रम् क्षमस्व भगवत्यम्ब क्षमाशीले परात्परे | शुद्धसत्वस्वरुपे च कोपादिपरिवर्जिते || उपमे सर्वसाध्वीनां देवीनां देवपूजिते | त्वया बिना जगत्सर्वम् मृततुल्यं च निष्फलं || सर्वसंपत्स्वरुपा त्वम् सर्वेषां सर्वरूपिणी | रासेश्वर्यधिदेवी त्वं त्व्त्कला: सर्वयोषितः || कैलासे पार्वती त्वम् च क्षीरोदे सिन्धुकन्यका | स्वर्गे च स्वर्गलक्ष्मीस्त्वम् मर्त्यलक्ष्मीश्च भूतले || वैकुण्ठे च महालक्ष्मीर्देवदेवी सरस्वती | गङ्गा च तुलसी त्वं च सावित्री ब्रह्मलोकतः || कृष्णप्राणाधिदेवी त्वं गोलोके राधिका स्वयम् | रासे - रासेश्वरी त्वं च वृन्दावनवने वने || कृष्णप्रिया त्वं भाण्डीरे चन्द्रा चन्दनकानने | विरजा चम्पक वने शत-शृङ्गे च सुन्दरी || पद्मावती पद्मवने मालती मालतीवने | कुन्ददन्ती कुन्दवने सुशीला केतकीवने || कदम्बमाला त्वं देवीं कदम्बकाननेSपी च | राजलक्ष्मी राजगेहे गृहल