संदेश

दिसंबर, 2011 की पोस्ट दिखाई जा रही हैं

श्रीराम स्तुति Shree Ram stuti

श्री राम स्तुति नमामि भक्तवत्सलं कृपालु शील कोमलं भजामि ते पदांबुजं अकामिनां स्वधामदं। निकाम श्याम सुंदरं भवांबुनाथ मन्दरं प्रफुल्ल कंज लोचनं मदादि दोष मोचनं॥१॥ प्रलंब बाहु विक्रमं प्रभो5प्रमेय वैभवं निषंग चाप सायकं धरं त्रिलोक नायकं। दिनेश वंश मंडनं महेश चाप खंडनं मुनींद्र संत रंजनं सुरारि वृंद भंजनं॥२॥ मनोज वैरि वंदितं अजादि देव सेवितं विशुद्ध बोध विग्रहं समस्त दूषणापहं। नमामि इंदिरा पतिं सुखाकरं सतां गतिं भजे सशक्ति सानुजं शची पति प्रियानुजं॥३॥ त्वदंघ्रि मूल ये नरा: भजन्ति हीन मत्सरा: पतंति नो भवार्णवे वितर्क वीचि संकुले। विविक्त वासिन: सदा भजंति मुक्तये मुदा निरस्य इंद्रियादिकं प्रयांति ते गतिं स्वकं॥४॥ तमेकमद्भुतं प्रभुं निरीहमीश्वरं विभुं जगद्गरुं च शाश्व तं तुरीयमेव मेवलं। भजामि भाव वल्लभं कुयोगिनां सुदुर्लर्भ स्वभक्त कल्प पादपं समं सुसेव्यमन्वहं॥५॥ अनूप रूप भूपतिं नतो5हमुर्विजा पतिं प्रसीद मे नमामि ते पदाब्ज भक्ति देहि मे। पठंति ये स्वतं इदं नरादरेण ते पदं व्रजंति नात्र संशयं त्वदीय भक्ति संयुता:॥६॥

विन्ध्यवासिनी स्तुति

निशुम्भ-शुम्भ-मर्दिनी प्रचण्ड-मुण्ड-खण्डनीम् । वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ।।१।। त्रिशूल मुण्डधारिणीं धराविघात- हारिणीम् । गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ।।२।। दरिद्र-दु:ख-हारिणीं सतां विभूतिकारिणीम् । वियोग-शोक-हारिणीं भजामि विन्ध्यवासिनीम् ।।३।। लसत्सुलोललोचनं लतासदेवरप्रदम् । कपाल-शूलधारिणीं भजामि विन्ध्यवासिनीम् ।।४।। करे मुद्रा गदाधरो शिवां शिवप्रदायिनीम् । वरावराननां शुभां भजामि विन्ध्यवासिनीम् ।।५।। ऋषीन्द्रयामिनिप्रदं त्रिधास्यरूपधारिणीम् । जले-स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ।।६।। विशिष्ट-सृष्टि-कारिणीं विशाल - रूपधारिणीम् । महोदरे विलाशिनीं भजामि विन्ध्यवासिनीम् ।।७।। पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् । विशुद्ध-बुद्धि-कारिणीं भजामि विन्ध्यवासिनीम् ।।८।।

श्रीनारायणकवचम् Shree Narayankavacham

          श्रीनारायणकवच म्               ।।राजोवाच।। यया गुप्तः सहस्त्राक्षः सवाहान् रिपुसैनिकान्। क्रीडन्निव विनिर्जित्य त्रिलोक्या बुभुजे श्रियम्।।१ भगवंस्तन्ममाख्याहि वर्म नारायणात्मकम्। यथा s ततायिनः शत्रून् येन गुप्तो s जयन्मृधे।।२        ।।श्रीशुक उवाच।। वृतः पुरोहितोस्त्वाष्ट्रो महेन्द्रायानुपृच्छते। नारायणाख्यं वर्माह तदिहैकमनाः शृणु।।३ विश्वरूप उवाचधौताङ्घ्रिपाणिराचम्य सपवित्र उदङ् मुखः। कृतस्वाङ्गकरन्यासो मन्त्राभ्यां वाग्यतः शुचिः।।४ नारायणमयं वर्म संनह्येद् भय आगते। पादयोर्जानुनोरूर्वोरूदरे हृद्यथोरसि।।५ मुखे शिरस्यानुपूर्व्यादोंकारादीनि विन्यसेत्। ॐ नमो नारायणायेति विपर्ययमथापि वा।।६ करन्यासं ततः कुर्याद् द्वादशाक्षरविद्यया। प्रणवादियकारन्तमङ्गुल्यङ्गुष्ठपर्वसु।।७ न्यसेद् हृदय ओङ्कारं विकारमनु मूर्धनि। षकारं तु भ्रुवोर्मध्ये णकारं शिखया दिशेत्।।८ वेकारं नेत्रयोर्युञ्ज्यान्नकारं सर्वसन्धिषु। मकारमस्त्रमुद्दिश्य मन्त्रमूर्तिर्भवेद् बुधः।।९ सविसर्गं फडन्तं तत् सर्वदिक्षु विनिर्दिशेत्। ॐ विष्णवे नम इति ।।१० आत्मानं परमं ध्यायेद ध्येयं षट्शक्तिभिर्युतम्

श्री विष्णुसहस्त्रनामस्तोत्रम् Shree Vishnu sahastranaam stotram

              श्री विष्णुसहस्त्रनाम                        ध्यानम् शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥                        स्तोत्र यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् । विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ नमः समस्तभुतानामादिभुताय भूभृते । अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥                वैशम्पायन उवाच श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः । युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ १ ॥                       युधिष्ठिर उवाच किमेकं दैवतं लोके किं वाप्येकं परायणम् ॥ ९ ॥ पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम् । दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १० ॥ यतः सर्वाणि भुतानि भवन्त्यादियुगागमे । यस्मिश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११ ॥ तस्य लोकप्रधानस्य जगन्नाथस्य भूपते । विष्णोर्नामसहस्त्रं मे श्रृणु पापभयापहम् ॥ १२ ॥ यानि नामानि गौणानि विख्यातानि महात्मनः । ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३ ॥ ॐ विश्वं विष्णुर्वषट्‍कारो भ

बुध कवचम् budh kavacham

                            बुध कवचम् अस्य श्री बुध कवचस्य स्तोत्र मन्त्रस्य कश्यप- ऋषिः  अनुष्टुप्छन्दः  बुधो  देवता बुधप्रीत्यर्थ जपे विनियोगः | बुधस्तु पुस्तकधरः कुङ्ग्कुमस्य समद्युतिः | पीताम्बरधरःपातु पीतमाल्यानुलेपनः|| कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा | नेत्रे ज्ञानमयः पातु श्रोते पातु निशाप्रियः|| ध्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम | कण्ठं पातु विधोः पुत्रो भुजौ पुस्तक भूषणः || वक्षः पातु वराङ्गश्च हृदयं रोहिणी सुतः | नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः|| जानुनी रोहिणेयश्च पातु जङ्घेsखिलप्रदः | पादौ मे बोधनःपातु पातु सौम्योsखिलं वपुः || एतद्धि कवचं दिव्यं सर्वपापप्रणासनम् | सर्वरोगप्रशमनं सर्वदुःख-निवारणम् || आयुरारोग्यशुभदं पुत्र- पौत्र प्रवर्धन म् | यः पठेत्श्रुणुयाद्sवापि सर्वत्र विजयी भवेत् ||                       ||इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं ||

सप्तश्लोकी दुर्गा Saptashlokee Durga

भगवान् सदाशिव ने माता दुर्गा से पूछा- हे देवी! आपके भक्तो को ऐसा क्या करना चाहिए कि आपकी कृपा उनपर बनी रहे और उनके समस्त कार्य बड़ी सरलता से हो जाएँ | जगज्जननी माँ ने बताया कि इस स्तोत्र का सच्चे ह्रदय से पाठ करने से व्यक्ति के दुःख,दरिद्रता और भय का नाश होता है, स्वास्थ्य तथा मंगलमय जीवन मिलता है और सभी प्रकार की बाधाएं दूर हो जाती है | सप्तश्लोकी दुर्गा शिव उवाच देवी ! त्वं भक्त सुलभे सर्व कार्य विधायिनी कलौ हि कार्य सिद्धयर्थं उपायं ब्रूहि यत्नतः देव्युवाचः श्रुणु देव ! प्रवक्ष्यामि कलौ सर्वेष्ट साधनं मया तवैव