संदेश

दिसंबर, 2012 की पोस्ट दिखाई जा रही हैं
परशुरामकृतं कालीस्तोत्रम्               परशुराम उवाच नम : शंकरकान्तायै सारायै ते नमो नम : । नमो दुर्गतिनाशिन्यै मायायै ते नमो नम : ॥ नमो नमो जगद्धा यै जगत् का र्यै नमो नम : । नमोऽस्तु ते जगन्मात्रे कारणायै नमो नम : ॥ प्रसीद जगतां मात : सृष्टिसंहारकारिणि। त्वत्पादे शरणं यामि प्रतिज्ञां सार्थिकां कुरु॥ त्वयि मे विमुखायां च को मांरक्षितुमीश्वर : । त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले॥ युष्माभि : शिवलोके च मह्यं दत्तो वर : पुरा। तं वरं सफलं कर्तु त्वमर्हसि वरानने॥ जामदग्न्यस्तवं श्रुत्वा प्रसन्नाभवदम्बिका। मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत॥ एतद् भृगुकृतं स्तोत्रं भक्तियुक्तश्च य : पठेत्। महाभयात् समुत्तीर्ण : स भवेदवलीलया॥ स पूजितश्च त्रैलोक्ये त्रैलोक्यविजयी भवेत्। ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दक : ॥ ॥ इति श्रीब्रह्मवैवर्तपुराणे गणपतिखंडे परशुरामकृत कालीस्तोत्रं सम्पूर्णम् ॥