संदेश

अक्तूबर, 2012 की पोस्ट दिखाई जा रही हैं

मंत्र पुष्पाञ्जलि

            मंत्र पुष्पाञ्जलि ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासान्। ते ह नाकं महिमान : सचंत। यत्र पुर्वे साध्या : संति देवा : । ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे। स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु। कुबेराय वैश्रवणाय महाराजाय नम : । ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं माहाराज्यमाधिपत्यमयं समंतपर्यायी स्यात सार्वभौम : सार्वायुषान्तादापरार्धात्। पृथिव्यै समुद्रपर्यन्ताया एकराडिती तदप्येष श्लोकोऽभिगीतो मरुत : परिवेष्टारो मरुत्तस्यावसन् गृहे। आविक्षितस्य कामप्रेर्विश्वेदेवा : सभासद इति। ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत   विश्वतस्पात् सं बाहुभ्यां धमति सं पट त्रै त्रैर्द्यावाभूमी जनयन् देव एकः ॥ महालक्ष्म्यै च विद्महे विष्णुपत्न्यै च धीमहि तन्नो लक्ष्मीः प्रचोदयात् । ॐ महालक्ष्म्यै नमः , मंत्रपुष्पाञ्जलि पुष्पं समर्पयामि ॥

सप्तमं कालरात्रि

सप्तमं कालरात्रि एकवेणीजपाकर्णपुराणानां खरास्थिता। लम्बोष्ठीक í णकाकर्णीतैलाभ्यशरीरिणी॥ वामपदोल्लसल्लोहलताकण्टकभूषणा। वर्धनर्मूध्वजाकृष्णांकालरात्रिभर्यगरी॥ ध्यान करालवदनां घोरांमुक्तकेशींचतुर्भुताम्। कालरात्रिंकरालिंकादिव्यांविद्युत्मालाविभूषिताम्॥ दिव्य लौहवज्रखड्ग वामाघो‌र्ध्वकराम्बुजाम्। अभयंवरदांचैवदक्षिणोध्र्वाघ:पाणिकाम्॥ महामेघप्रभांश्यामांतथा चैपगर्दभारूढां। घोरदंष्टाकारालास्यांपीनोन्नतपयोधराम्॥ सुख प्रसन्न वदनास्मेरानसरोरूहाम्। एवं संचियन्तयेत्कालरात्रिं सर्वकामसमृद्धिदाम्॥ स्तोत्र ह्रीं कालरात्रि श्रींकराली चक्लींकल्याणी कलावती। कालमाताकलिदर्पध्नीकमदींशकृपन्विता॥ कामबीजजपान्दाकमबीजस्वरूपिणी। कुमतिघ्नीकुलीनार्तिनशिनीकुल कामिनी॥ क्लीं ह्रीं श्रीं मंत्रवर्णेनकालकण्टकघातिनी। कृपामयीकृपाधाराकृपापाराकृपागमा॥ कवच ॐ क्लींमें हदयंपातुपादौश्रींकालरात्रि। ललाटेसततंपातुदुष्टग्रहनिवारिणी॥ रसनांपातुकौमारी भैरवी चक्षुणोर्मम् कहौपृष्ठेमहेशानीकर्णोशंकरभामिनी। वर्जितानितुस्थानाभियानिचकवचेनहि। तानिसर्वाणिमें देवी सततंपातुस्तम्भिनी॥

षष्ठं कात्यायनी

षष्ठं   कात्यायनी चन्द्रहासोज्वलकराशार्दूलवरवाहना। कात्यायनी शुभदधादेवी दानवघातिनी॥ ध्यान वन्देवांछितमनोरथार्थ चन्द्रार्घकृतशेखराम्। सिंहारूढचतुर्भुजाकात्यायनी यशस्वनीम्॥ स्वर्णवर्णाआज्ञाचक्रस्थितांषष्ठम्दुर्गा त्रिनेत्राम्। वराभीतंकरांषगपदधरांकात्यायनसुतांभजामि॥ पटाम्बरपरिधानांस्मेरमुखींनानालंकारभूषिताम्। मंजीर-हार-केयुरकिंकिणिरत्नकुण्डलमण्डिताम्।। प्रसन्नवंदनापज्जवाधरांकातंकपोलातुगकुचाम्। कमनीयां लावण्यां त्रिवलीविभूषितनिम्ननाभिम्॥ स्तोत्र कंचनाभां कराभयंपदमधरामुकुटोज्वलां। स्मेरमुखीशिवपत्नीकात्यायनसुते नमोऽस्तुते॥ पटाम्बरपरिधानांनानालंकारभूषितां। सिंहास्थितांपदमहस्तांकात्यायनसुते नमोऽस्तुते ॥ परमदंदमयीदेवि परब्रह्म परमात्मा। परमशक्ति परमभक्ति् कात्यायनसुते नमोऽस्तुते ॥ विश्वकर्ती विश्वभर्ती विश्वहर्ती विश्वप्रीता। विश्वाचितां विश्वातीता कात्यायनिसुते नमोऽस्तुते ॥ कां बीजा   कां जपा नंदकांबीज जपतोषिते। कां कां बीज जपदासक्ता कां कां सन्तुता॥ कांकारहर्षिणीकां धनदाधनमासना। कां बीज जपकारिणीकां बीज तप मानसा॥ कां कारिणी कां मूर्ति पूजिताकां बीजधारिणी। कां कीं कू

नवमं सिद्धिदात्री

नवमं सिद्धिदात्री ध्यान वन्दे वांछितमनोरार्थेचन्द्रार्घकृतशेखराम्। कमलस्थिताचतुर्भुजासिद्धि यशस्वनीम्॥ स्वर्णावर्णानिर्वाणचक्रस्थितानवम् दुर्गा त्रिनेत्राम। शंख-चक्र-गदा-पद्म धरा सिद्धिदात्रीभजेम्॥ पटाम्बरपरिधानांसुहास्यानानालंकारभूषिताम्। मंजीर हार केयूर किंकिणिरत्नकुण्डलमण्डिताम्॥ प्रफुल्ल वदनापल्लवाधराकांत कपोलापीनपयोधराम्। कमनीयांलावण्यांक्षीणकटिंनिम्ननाभिंनितम्बनीम्॥ स्तोत्र कंचनाभा शंखचक्रगदामधरामुकुटोज्वलां। स्मेरमुखीशिवपत्नीसिद्धिदात्री नमोऽस्तुते ॥ पटाम्बरपरिधानांनानालंकारभूषितां। नलिनस्थितांपलिनाक्षींसिद्धिदात्री नमोऽस्तुते ॥ परमानंदमयीदेवि परब्रह्म परमात्मा। परमशक्ति , परमभक्तिसिद्धिदात्री नमोऽस्तुते ॥ विश्वकतींविश्वभर्तीविश्वहतींविश्वप्रीता। विश्वार्चिता विश्वतीता सिद्धिदात्री नमोऽस्तुते॥ भुक्तिमुक्तिकारणीभक्तकष्टनिवारिणी। भवसागर तारिणी सिद्धिदात्री नमोऽस्तुते ।। धर्माथकामप्रदायिनीमहामोह विनाशिनी। मोक्षदायिनीसिद्धिदात्रीसिद्धिदात्री नमोऽस्तुते॥ कवच ॐ कार: पातुशीर्षोमां ऐं बीजंमां हृदयो। ह्रीं बीजंसदापातुनभोगृहोचपादयो॥ ललाट कर्णोश्रींबीजंपातुक्ल

अष्टमं महागौरी

अष्टमं महागौरी ॐ नमोभगवतीमहागौरीवृषारूढेश्रींहीं क्लींहूं फट् स्वाहा। ध्यान वन्देवांछितकामार्थेचन्द्रार्घकृतशेखराम्। सिंहारूढाचतुर्भुजामहागौरीयशस्वीनीम्॥ पुणेन्दुनिभांगौरी सोमवक्रस्थिातांअष्टम दुर्गात्रिनेत्रम्। वराभीतिकरां त्रिशूल-डमरूधरां महागौरींभजेम्॥ पटाम्बरपरिधानामृदुहास्यानानालंकारभूषिताम्। मंजीर-कार- केयूर किंकिणिरत्न कुण्डलमण्डिताम्॥ प्रफुल्ल वदनांपल्लवाधरांकांत कपोलांचैवोक्यमोहनीम्। कमनीयांलावण्यांमृणालांचंदन गन्धलिप्ताम्॥ स्तोत्र सर्वसंकटहंत्रीत्वंहिधनऐश्वर्यं प्रदायनीम्। ज्ञानदाचतुर्वेदमयी , महागौरीप्रणमाम्यहम्॥ सुखशांतिदात्री च धनधान्यप्रदायनीम्। डमरूवाघप्रिया अघा महागौरीप्रणमाम्यहम्॥ त्रैलोक्यमंगलात्वंहितापत्रयप्रणमाम्यहम्। वरदाचैतन्यमयीमहागौरीप्रणमाम्यहम्॥ कवच ॐ कार: पातुशीर्षोमां , हीं बीजंमां हृदयो। क्लींबीजंसदापातुनभोगृहोचपादयो॥ ललाट कर्णो हूं बीजंपात महागौरीमां नेत्र घ्राणों। कपोल चिबुकोफट् पातुस्वाहा मां सर्ववदनो॥

पंचमं स्कंदमाता

पंचमं स्कंदमाता सिंहासनगतानित्यंपद्माश्रितकरद्वया। शुभदास्तुसदा देवी स्कन्दमातायशस्विनीम्॥ ध्यान वन्दे वांछित कामर्थेचन्द्रार्घकृतशेखराम्। सिंहारूढाचतुर्भुजास्कन्धमातायशस्वनीम्॥ धवलवर्णाविशुद्ध चक्रस्थितांपंचम दुर्गा त्रिनेत्राम। अभय पदमयुग्म करांदक्षिण उरूपुत्रधरामभजेम्॥ पटाम्बरपरिधानाकृदुहज्ञसयानानालंकारभूषिताम्। मंजीर हार केयूर किंकिणिरत्नकुण्डलधारिणीम।। प्रभुल्लवंदनापल्लवाधरांकांत कपोलांपीन पयोधराम्। कमनीयांलावण्यांजारूत्रिवलींनितम्बनीम्॥ स्तोत्र नमामि स्कन्धमातास्कन्धधारिणीम्। समग्रतत्वसागरमपारपारगहराम्॥ शिप्रभांसमुल्वलांस्फुरच्छशागशेखराम्। ललाटरत्‍‌नभास्कराजगतप्रदीप्तभास्कराम्॥ महेन्द्रकश्यपार्चि तांसनत्कुमारसंस्तुताम्। सुरासेरेन्द्रवन्दितांयथार्थनिर्मलादभुताम्॥ मुमुक्षु भिर्विचिन्तितांविशेषतत्वमूचिताम्। नानालंकारभूषितांकृगेन्द्रवाहनाग्रताम्।। सुशुद्धतत्वातोषणांत्रिवेदमारभषणाम्। सुधार्मिक कौपकारिणीसुरेन्द्रवैरिघातिनीम्॥ शुभांपुष्पमालिनीसुवर्णकल्पशाखिनीम्। तमोअन्कारयामिनीशिवस्वभावकामिनीम्॥ सहस्त्रसूर्यराजिकांधनज्जयोग्रकारिकाम्। सुशुद्धकाल कन्दलांसुभृड

कूष्माण्डेति चतुर्थकम्

  कूष्माण्डेति चतुर्थकम्  सुरासम्पूर्णकलशंरुधिप्लूतमेवच। दधानाहस्तपदमाभयांकूष्माण्डाशुभदास्तुमे॥ ध्यान वन्दे वांछित कामर्थेचन्द्रार्घकृतशेखराम्। सिंहरूढाअष्टभुजा कुष्माण्डायशस्वनीम्॥ भास्वर भानु निभांअनाहत स्थितांचतुर्थ दुर्गा त्रिनेत्राम्। कमण्डलु चाप   बाण   पदमसुधाकलशचक्र गदा जपवटीधराम्॥ पटाम्बरपरिधानांकमनीयाकृदुहगस्यानानालंकारभूषिताम्। मंजीर हार केयूर किंकिणरत्‍‌नकुण्डलमण्डिताम्। प्रफुल्ल वदनांनारू चिकुकांकांत कपोलांतुंग कूचाम्। कोलांगीस्मेरमुखींक्षीणकटिनिम्ननाभिनितम्बनीम्॥ स्तोत्र  दुर्गतिनाशिनी त्वंहिदारिद्रादिविनाशिनीम्। जयंदाधनदांकूष्माण्डेप्रणमाम्यहम्॥ जगन्माता जगतकत्रीजगदाधाररूपणीम्। चराचरेश्वरीकूष्माण्डेप्रणमाम्यहम्॥ त्रैलोक्यसुंदरीत्वंहिदु:ख शोक निवारिणाम्। परमानंदमयीकूष्माण्डेप्रणमाम्यहम्॥ कवच हसरै मे शिर:पातुकूष्माण्डेभवनाशिनीम्। हसलकरींनेत्रथ , हसरौश्चललाटकम्॥ कौमारी पातुसर्वगात्रेवाराहीउत्तरेतथा। पूर्वे पातुवैष्णवी इन्द्राणी दक्षिणेमम। दिग्दिधसर्वत्रैवकूंबीजंसर्वदावतु॥