संकटनाशनं विष्णुस्तोत्रं Sankatnaashanam Vishnu stotram

संकटनाशनं विष्णुस्तोत्रं
श्री वेद व्यास उवाच:
पुनर्दैत्यं समायान्तं दृष्ट्वा देवा सवासवाः|
भय्प्रकम्पिता सर्वे विष्णु स्त्रोतुं प्रचक्रमु ||१ ||
नमो मत्स्य-कुर्मादि नाना-स्वरुपै: |
सदा- भक्त कार्योद्यातायार्तिहन्त्रे ||२ ||
विधात्रादि सर्गस्थिति -ध्वंसकर्त्रे |
गदा-शंख -पद्मारिहस्ताय तेsस्तु ||३ ||
रमा-वल्लभायसुराणां निहन्त्रे |
भुजंगारियानाय पीताम्बराय ||४ ||
मखादि क्रियापाककर्त्रे विकर्त्रे |
शरण्याय तस्मै नतास्मोंनतास्म ||५||
नमो दैत्यसंतार्पितामर्त्यदुःख |
चलदध्वन्स्दम्भोल्ये विष्णवे ते ||६||
भुजन्गेश- तल्पेश्यायार्क-चन्द्र |
द्विनेत्राय तस्मै नता:स्मों नतास्मः ||७||
नारद उवाच:
संकटनाशनं नाम स्तोत्रमेतत पठेन्नरः |
स कदाचिन्न संकष्टे पीडयते कृपया हरे : ||८||
||इति पद्म पुराणे पृथु-नारद संवादे संकटनाशनं नाम विष्णुस्तोत्रं सम्पूर्णम||
टिप्पणियाँ