संदेश

मार्च, 2012 की पोस्ट दिखाई जा रही हैं

शिवरक्षास्तोत्रं shiv raksha stotram

                  शिवरक्षास्तो त्रं अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥  श्री सदाशिवो देवता अनुष्टुप् छन्दः श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥   चरितं देव-देवस्य महादेवस्य पावनम् ।  अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥१॥   गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।  शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥२॥   गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः ।  नयने मदनध्वंसी कर्णो सर्पविभूषण ॥३॥   घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः ।  जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥४॥   श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।  भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥५॥  हृदयं शंकरः पातु जठरं गिरिजापतिः ।  नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥६॥  सक्थिनी पातु दीनार्तशरणागतवत्सलः ।  उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥७॥  जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।  चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥८॥  एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् ।  स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥९॥   ग्रहभूतपिशाचाद्यास

दारिद्र्य दहन शिवस्तोत्रं daridrya dahan shiv stotram

                      दारिद्र्य दहन शिवस्तोत्रं विश्वेश्वराय नरकार्णवतारणाय कणामृताय शशिशेखरधारणाय ।  कर्पूरकान्तिधवलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ १॥  गौरीप्रियाय रजनीशकलाधराय कालान्तकाय भुजगाधिपकङ्कणाय ।  गंगाधराय गजराज-विमर्दनाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ २॥   भक्तिप्रियाय भवरोगभयापहाय उग्राय दुर्गभव-सागरतारणाय । ज्योतिर्मयाय गुणनामसुनृत्यकाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ३॥   चर्माम्बराय शवभस्मविलेपनाय भालेक्षणाय मणिकुण्डलमण्डिताय ।   मंञ्जीरपादयुगलाय जटाधराय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ४॥   पञ्चाननाय फणिराजविभूषणाय  हेमांशुकाय भुवनत्रयमण्डिताय ।   आनन्दभूमिवरदाय तमोमयाय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ५॥   भानुप्रियाय भवसागरतारणाय कालान्तकाय कमलासनपूजिताय । नेत्रत्रयाय शुभलक्षण लक्षिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ६॥  रामप्रियाय रघुनाथवरप्रदाय नागप्रियाय नरकार्णवतारणाय ।  पुण्येषु पुण्यभरिताय सुरार्चिताय दारिद्र्य दुःखदहनाय नमः शिवाय ॥ ७॥  मुक्तेश्वराय फलदाय गणेश्वराय गीतप्रियाय वृषभेश्वरवाहनाय ।  मातङ्गचर्मवसनाय महेश्वराय दारिद्र्य दुःखदहनाय

विश्‍वनाथाष्टकम् vishvanaathashtakam

                विश्‍वनाथाष्टकम्           गङ्गातरङ्ग-रमणीय-जटाकलापं  गौरीनिरंतर-विभूषित-वामभागम् । नारायणप्रियमनङ्गमदापहारं  वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ १ ॥ वाचामगोचरमनेकगुणस्वरूपं  वागीश-विष्णु-सुरसेवित-पादपीठम् ।  वामेन विग्रहवरेण कलत्रवंतं  वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ २ ॥ भूताधिपं भुजग-भूषण-भूषितांङ्गं  व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् । पाशांङ्कुशा-भयवरप्रद-शूलपाणिं  वाराणसीपुरपतिं भज विश्‍वनाथम्   ॥ ३ ॥ शीतांशु-शोभित-किरीट-विराजमानं  भालेक्षणानल-विशोषित-पंञ्चबाणम् ।   नागाधिपा-रचित-भासुरकर्णपूरं  वाराणसीपुरपतिं भज विश्‍वनाथम्    ॥ ४ ॥ पञ्चाननं दुरितमत्त-मतङ्गजानां  नागान्तकं दनुजपुंङ्गव-पन्नगानाम् ।   दावानलं मरणशोक-जराटवीनां  वाराणसीपुरपतिं भज विश्‍वनाथम्   ॥ ५ ॥ तेजोमयं सगुण-निर्गुणमदितीय- मानंदकंदम पराजितमप्रमेयम् ॥ नागात्मकं सकल-निष्कलमात्मरूपं  वाराणसीपुरपतिं भज विश्‍वनाथम्  ॥ ६ ॥ आशां विहाय परिहृत्य परस्य निंदाम् पापे मतिं च सुनिवार्य मन: समाधौ ।   आदाय   हृ त्कमलमन्यगतं परेशं  वाराणसीपुरपतिं भज विश्‍वनाथम्   ॥ ७ ॥ रागादिदोषरहितं  स्वजन

शिवषडाक्षरस्तोत्रम् shiv shadakshar stotram

              शिवषडाक्षरस्तोत्रम्               ॐ कारं बिंदुसंयुक्तं नित्यं ध्यायंति योगिन: ।  कामदं मोक्षदं चैव ॐकाराय नमो नम: ॥ १ ॥ नमंतिऋषयो देवा नमन्त्यप्सरसां गणा: ।  नरा नमन्तिदेवेशं नकाराय नमो नम: ॥ २ ॥ महादेवं महात्मानं महाध्यानं परायणम् ।  महापापहरं देवं मकाराय नमो नम: ॥ ३ ॥ शिवं शांन्तं जगन्नाथं लोकानुग्रहकारकम् । शिवमेकपदं नित्यं शिकाराय नमो नम: ॥ ४ ॥ वाहनं वृषभो यस्य वासुकि: कण्ठभूषणम् ।  वामे शक्तिधरं देवं वकाराय नमो नम: ॥ ५ ॥ यत्र यत्र स्थितो देव: सर्वव्यापी महेश्वर : । यो गुरुः सर्वदेवानां यकाराय नमो नम: ॥ ६ ॥ षडक्षरमिदं स्तोत्रं य: पठेच्छिवसंनिधौ । शिवलोकमवाप्नोति शिवेन सह मोदते ॥ ७ ॥                           ॥ इति श्रीरुद्रयामले उमामहेश्वरसंवादे शिवषडाक्षरस्तोत्रं संपूर्णम् ॥