संदेश

फ़रवरी, 2013 की पोस्ट दिखाई जा रही हैं

हिमालयकृतशिवस्तोत्रम्

हिमालयकृतशिवस्तोत्रम्       ॥ हिमालय उवाच ॥ त्वं ब्रह्मा सृष्टिकर्ता च त्वं विष्णु: परिपालक: । त्वं शिव: शिवदोऽनंत: सर्वसंहारकारक: ॥ १ ॥ त्वमीश्‍वरो गुणातीतो ज्योतिरूप सनातन: । प्रकृत: प्रकृतीशश्‍च प्राकृत: प्रकृते पर: ॥ २ ॥ नानारूपविधाता त्वं भक्तानां ध्यानहेतवे । येषु रूपेषु यत्प्रीतिस्तत्तद्रूपं बिभर्षि च ॥ ३ ॥ सूर्यस्त्वं सृष्टिजनक आधार: सर्वतेजासाम् । सोमस्त्वं सस्यपाता च सततं शीररश्मिना ॥ ४ ॥ वायुस्त्वं वरुणत्वं च विद्वांश्‍च विदुषां गुरु: । मृत्युञ्जयो मृत्युमृत्यु: कालकालो यमांतक: ॥ ५ ॥ वेदस्त्वं वेदकर्ता च वेदवेदांगपारग: । विदुषां जनकस्त्वं च विद्वांश्‍च विदुषं गुरु ॥ ६ ॥ मंत्रस्त्वं हि जपस्त्वं हि तपस्त्वं तत्फलप्रद: । वाक् त्वं वागधिदेवी त्वं तत्कर्ता तत्‍गुरु स्वयम् ॥ ७ ॥ अहो सरस्वतीबीजं कस्त्वां स्तोतुमिहेश्‍वर: । इत्येवमुक्त्वा शैलेन्द्रस्तस्थौधृत्वा पदांब्रुजम् ॥ ८ ॥ तत्रोवास तमाबोध्य चावरुह्यवृषाच्छिव: । स्तोत्रमेतन्महापुण्यं त्रिसंध्यं य: पठेन्नर: ॥ ९ ॥ मुच्यते सर्वपापेभ्यो भयेभ्यश्‍च भवार्णवे । अपुत्रो लभते पुत्रं मासमेकं

सर्वसिद्धिप्रदायक श्रीगणेशकवचम्

सर्वसिद्धिप्रदायक श्रीगणेशकवचम्  श्रृणु वक्ष्यामि कवचं , सर्व-सिद्धि-करं प्रिये ! पठित्वा धारयित्वा च , मुच्यते सर्व-सङ्कटात्।। आमोदश्च शिरः पातु , प्रमोदश्च शिखोपरि। सम्मोदो भ्रू-युगे पातु , भ्रू-मध्ये तु गणाधिपः।। गण-क्रीडो नेत्र-युग्मे , नासायां गणनायकः। गण-क्रीडान्वितः पातु , वदने सर्व-सिद्धये।। जिह्वायां सुमुखः पातु , ग्रीवायां दुर्मुखः सदा। विघ्नेशो हृदयं पातु , विघ्ननाशश्च वक्षसि।। गणानां नायकः पातु , बाहुयुग्मे सदा मम। विघ्न-कर्त्ता च उदरे , विघ्नभर्त्ता चमे योनौ।। गज-वक्त्रः कटी-देशे , एकसन्तो नितम्बके। लम्बोदरः सदा पातु , गुह्यदेशे ममारुणः।। व्याल-यज्ञोपवीती मां , पातु पाद-युगे तथा। जापकः सर्वदा पातु , जानुजङ्घे गणाधिपः।। हरिद्रः सर्वदा पातु , सर्वाङ्गे गण-नायकः। य इदं प्रपठेन्नित्यं , गणेशस्य महात्मनः।। कवचं सर्व-सिद्धाख्यं , सर्वविघ्न-विनाशनं। सर्व-सिद्धि-करं साक्षात् , सर्वपाप-प्रमोचनम्।। सर्व-सम्पत्-प्रदं साक्षात् , सर्वशत्रु-क्षय-करं। ग्रह-पीडा ज्वरो रोगो , ये चान्ये गुह्यकादयः।। पठनात् श्रवणादेव , नाशमायान्ति तत्क्षणात्। धन-धान्यं-करं देवि

कल्किकृत शिवस्तोत्रम्

           कल्किकृत शिवस्तोत्रम्   गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम्   । त्र्यक्शं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्शम् ॥॥   योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम्।   जटाजूटाटोपरिक्शिप्तभावं महाकालं चन्द्रभालं नमामि ॥ २ ॥   श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः सङ्गशूलादिभिश्च । व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोको.अस्तमेति ॥ ३ ॥   यो भूतादिः पञ्चभूतैः सिसृक्शुस्तन्मात्रात्मा कालकर्मस्वभावैः।   प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि   ॥ ४ ॥   स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून धर्मसेतून्बिभर्ति । ब्रह्माद्यंशे यो.अभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि ॥ ५ ॥   यस्याद्न्यया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन ।   शीतांशुः खे तारकासंग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये   ॥ ६ ॥ यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता ।   मेरुर्मध्ये भूवनानां च भर्ता तमीशानं विश्वरूपं नमामि ॥ ७ ॥   ॥ इति श्रीकल्किपुराणे कल्किकृत शिवस्तोत्रं सम्पूर्

श्रीमहादेवाष्टकम्

            श्रीमहादेवाष्टकम् शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतिनुतं महेशानं शम्भुं सकलसुरसंसेव्यचरणम् ॥ गिरीशं गौरीशं भवभयहरं निष्कलमजं महादेव वन्दे प्रणतजनतापोपशमनम् ॥१॥ सदा सेव्यं भक्तैर्ह्रदि ह्रदि वसन्तंगिरिशय -मुमाकान्तं क्षान्तं करधृतपिनाकं भ्रमहरम् ॥ त्रिनेत्रं पञ्चास्य दशभुजमनन्तं शशिधरं महादेव वन्दे प्रणतजनतापोपशमनम् ॥२॥ चित्ताभस्मालिप्तं भुजंगमुकुटं विश्वसुखदं धनाध्यक्षस्याङ्गं त्रिपुरवधकर्तारमनघम् ॥ करोटीखट्‌वांगे ह्यरसि च दधानं मृतिहरं महादेव वन्दे प्रणतजनतापोपशमनम् ॥३॥ सदोत्साहं गंगाधरमचलमानन्दकरणं पुरारातिं भातं रतिपतिहरं दीप्तवदनम् ॥ जटाजूटैर्जुष्टं रसमुखगणेशानपितरं महादेव वन्दे प्रणतजनतापोपशमनम् ॥४॥ वसन्त कैलासे सुरमुनिसभायां हि नितरां ब्रुवाणं सद्धर्म निखिलमनुजानन्दजनकम् ॥ महेशानी साक्षात्सनकमुनिदेवार्षिसहिता महादेव वन्दे प्रणतजनतापोपशमनम् ॥५॥ शिवां स्वेवामांगे गुहगणपतिं दक्षिणभुजे गले कालं व्यालं जलधिगरलं कण्ठविवरे ॥ ललाटे श्वेतेन्दु जगदपि दधानं च जठरे महादेव वन्दे प्रणतजनतापोपशमनम् ॥६॥ सुराणां दैत्यानां बहुल

श्री लक्ष्मीकवचम्

            श्री लक्ष्मीकवचम् शिरो मे रक्षताद् देवी , पद्मा पंकजधारिणी । भालं पातु जगन्माता , लक्ष्मीः पद्मालया च मे ।। मुखं पायान्महा-माया , दृषौ मे भृगुकन्यका । घ्राणं सिन्धु-सुता पायान् नेत्रे मे विष्णुवल्लभा ।। कण्ठं रक्षतु कौमारी , स्कन्धौ पातु हरिप्रिया । हृदयं मे सदा रक्षेत् सर्व-शक्तिविधायिनी ।। नाभिं सर्वेष्वरी पायात् सर्वभूतालया च मे । कटिं च कमला पातु , उरू ब्रह्मादिदेवता ।। जंघे जगन्मयी रक्षेत् , पादौ सर्वसुखावहा। श्री वीजवासनिरता , सर्वांगे जनकात्मजा ।। सर्वतोभद्र-रूपा मामव्याद् दिक्षु विदिक्षु च । विषमे संगटे दुर्गे , पातु मां व्योमवासिनी ।।