नव ग्रह मन्त्रं

।। नवग्रह स्तोत्रम् ।।

जपाकुसुमसंकाशं काश्यपेय महाद्युतिम् ।

तमोऽरिं सर्वपापन्घं प्रणतोऽस्मि दिवाकरम् ।।।।


दघिशंखतुषाराभं क्षीरोदार्णवसम्भवम् ।

नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ।।।।


धरणीगर्भसम्भूतं विद्युतकान्तिसमप्रभम् ।

कुमारं शक्ति हस्तं तं मंगलं प्रणमाम्यहम् ।।।।


प्रियंगुकलिकाश्यां रुपेणाप्रणाप्रतिमं बुधम् ।

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् ।।।।


देवानां च ऋषीणां च गुरुं कांचनसन्निभम् ।

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् ।।।।

हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणामाम्यहम् ।।।।


नीलांजनसमाभां रविपुत्रं यमाग्रजम् ।

छायामार्तण्ड़सम्भूतं तं नमामि शनैश्चरम् ।।।।


अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।

सिंहिकागर्भसम्भूतं तं राहुं प्रणमाम्यहम् ।।।।
पलाशपुष्पसंकाशं तारकाग्रहमस्तकम् ।

रौद्रं-रौद्रात्मकं घोरं तं केतु प्रणमाम्यहम् ।।।।
इति व्यासमुखोन्दीतं यः पठेत्सुसमाहितः ।

दिवा वा यदि वा रात्रौ विध्नशान्तिर्भविष्यति ।।१०।।


नरनारीनृपाणां च भवेद्दुःस्वप्नाशनम् ।

ऐश्वर्यमतुलं तेषामारोग्यं पुष्टिवर्द्धनम् ।।११।।

।। इति श्री वेदव्यास विरचितं नवग्रहस्तोत्रं सम्पूर्णम्


ग्रहस्तुति:मन्त्रं

ब्रह्मा मुरारिस्त्रिपुरान्तकारी भानुः शशी भूमिसुतो बुधश्च |
गुरुःश्च शुक्रः शनि राहु केतवः कुर्वन्तु सर्वे मम सुप्रभातं ||

सूर्यःस्तुतिः

ग्रहाणामादिरादित्यो लोकरक्षणकारकः |
विषमस्थान सम्भूतां पीडां दहतु मे रविः ||
चन्द्रःस्तुतिः

रोहिणीशः सुधामूर्तिः सुधागात्रो सुधाशनः |
विषमस्थान सम्भूतां पीडां दहतु मे विधुः ||
भौमःस्तुतिः
भूमिपुत्रो महातेजाः जगतो भयकृत्सदा |
वृष्टिकृद वृष्टिहर्ता च पीडां दहतु मे कुजः ||
बुधःस्तुतिः
उत्पातरुपी जगतां चन्द्रपुत्रो महाद्युतिः |
सूर्यप्रियकरो विद्वान् पीडां दहतु मे बुधः ||

गुरुःस्तुतिः
देवमन्त्री विशालाक्षो सदा लोकहिते रतः |
अनेक शिष्य संपूर्णः पीडां दहतु मे गुरुः ||

भृगुःस्तुतिः
दैत्यमन्त्री गुरुस्तेषां प्रणवश्च महाद्युतिः |
प्रभुस्तारा ग्रहाणां च पीडां दहतु मे भृगुः ||

शनिःस्तुति
कोणस्थ पिंगलो बभ्रु कृष्णो रौद्रान्तको यमः |
सौरिः शनेश्चरो मन्दः पिप्पलाश्रय संस्थितः ||
एतानि शनि नामानि जपे दश्वस्थ सन्निधो |
शनेश्चर कृता पीड़ा न कदापि भविष्यति ||
सूर्यपुत्रो दीर्घदेहो विशालाक्षो शिवःप्रियः |
मंदचारः प्रसन्नात्मा पीड़ां दहतु में शनि ||

राहू: स्तुति

महाशीर्षी महावक्त्रो महाद्रंश्तो महायशाः|
अतनुश्चोर्धकेशश्च पीड़ां दहतु में तमः||

केतु: स्तुति

अनेकरूपवरणेश्च शतशोsथ सहस्त्रशः |
उत्पातरुपी घोरश्च पीड़ां दहतु में शिखी ||
इन्टरनेट से साभार

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram