विश्‍वनाथाष्टकम् vishvanaathashtakam


       
       विश्‍वनाथाष्टकम्
     
  
गङ्गातरङ्ग-रमणीय-जटाकलापं 

गौरीनिरंतर-विभूषित-वामभागम् ।

नारायणप्रियमनङ्गमदापहारं 

वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ १ ॥

वाचामगोचरमनेकगुणस्वरूपं 

वागीश-विष्णु-सुरसेवित-पादपीठम् । 

वामेन विग्रहवरेण कलत्रवंतं 

वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ २ ॥

भूताधिपं भुजग-भूषण-भूषितांङ्गं 

व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् ।

पाशांङ्कुशा-भयवरप्रद-शूलपाणिं 

वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ ३ ॥

शीतांशु-शोभित-किरीट-विराजमानं 

भालेक्षणानल-विशोषित-पंञ्चबाणम् ।
 
नागाधिपा-रचित-भासुरकर्णपूरं 

वाराणसीपुरपतिं भज विश्‍वनाथम्  ॥ ४ ॥

पञ्चाननं दुरितमत्त-मतङ्गजानां 

नागान्तकं दनुजपुंङ्गव-पन्नगानाम् ।
 
दावानलं मरणशोक-जराटवीनां 

वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ ५ ॥

तेजोमयं सगुण-निर्गुणमदितीय-

मानंदकंदमपराजितमप्रमेयम् ॥

नागात्मकं सकल-निष्कलमात्मरूपं 

वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ ६ ॥

आशां विहाय परिहृत्य परस्यनिंदाम्

पापे मतिं च सुनिवार्य मन: समाधौ ।
 
आदाय  हृत्कमलमन्यगतं परेशं 

वाराणसीपुरपतिं भज विश्‍वनाथम् ॥ ७ ॥

रागादिदोषरहितं स्वजनानुरागं
वैराग्यशांतिनिलयं गिरिजासहायम् ।

माधुर्य-धैर्य-सुभगं गरलाभिरामं 

वाराणसीपुरपतिं भज विश्‍वनाथम्॥ ८ ॥

वाराणसीपुरपते: स्तवनं शिवस्य

व्याख्यातमष्टकमिदं पठते मनष्य: ॥

विद्यां श्रियं विपुल-सौख्यमनंतकीर्तिं 

संप्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥

विश्‍वनाथाष्टकमिदं य: पठेच्छिवसन्निधौ ।
 
शिवलोकमवाप्नोति शिवेन सह मोदते ॥ १० ॥

            ॥इति श्रीमहर्षिव्यासकृतं विश्‍वनाथाष्टकं संपूर्णम् ।
  

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram