शिवरक्षास्तोत्रं shiv raksha stotram


                 शिवरक्षास्तोत्रं

अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥ 

श्री सदाशिवो देवता

अनुष्टुप् छन्दः

श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥
 
चरितं देव-देवस्य महादेवस्य पावनम् । 

अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥१॥
 
गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । 

शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥२॥
 
गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः । 

नयने मदनध्वंसी कर्णो सर्पविभूषण ॥३॥
 
घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । 

जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥४॥
 
श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । 

भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥५॥ 

हृदयं शंकरः पातु जठरं गिरिजापतिः । 

नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥६॥ 

सक्थिनी पातु दीनार्तशरणागतवत्सलः । 

उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥७॥ 

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । 

चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥८॥ 

एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । 

स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥९॥
 
ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । 

दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥१० ॥ 

अभयङ्करनामेदं कवचं पार्वतीपतेः ।

भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥११॥

इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् ।

प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥१२॥
 
    ॥ इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram