मंगला गौरी स्तोत्रं mangala gauri stotram

मंगला गौरी स्तोत्रं


ॐ रक्ष-रक्ष जगन्माते देवि मङ्गल चण्डिके



हारिके विपदार्राशे हर्षमंगल कारिके


हर्षमंगल दक्षे च हर्षमंगल दायिके



शुभेमंगल दक्षे च शुभेमंगल चंडिके


मंगले मंगलार्हे च सर्वमंगल मंगले



सता मंगल दे देवि सर्वेषां मंगलालये


पूज्ये मंगलवारे च मंगलाभिष्ट देवते



पूज्ये मंगल भूपस्य मनुवंशस्य संततम्


मंगला धिस्ठात देवि मंगलाञ्च मंगले



संसार मंगलाधारे पारे च सर्वकर्मणाम्


देव्याश्च मंगलंस्तोत्रं यः श्रृणोति समाहितः



प्रति मंगलवारे च पूज्ये मंगल सुख-प्रदे


तन्मंगलं भवेतस्य न भवेन्तद्-मंगलम्


वर्धते पुत्र-पौत्रश्च मंगलञ्च दिने-दिने


मामरक्ष रक्ष-रक्ष ॐ मंगल मंगले

इति मंगलागौरी स्तोत्रं सम्पूर्णं



टिप्पणियाँ

punnutwitting ने कहा…
pls background thoda light colour ka rakhein jis se padhne mein aasani ho...thnx for beautiful and useful collection.

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हनुमत्कृत सीतारामस्तोत्रम् Hanumatkrit Sitaram stotram

नारायणहृदयस्तोत्रं Narayan hriday stotram