श्रीकृष्ण प्रात:स्मरणम्

ॐ नमो भगवते वासुदेवाय ॥

श्रीकृष्ण गोविंद हरे मुरारे
हे नाथ नारायण वासुदेव 

प्रद्युम्न दामोदर विश्वनाथ 
मुकुंद विष्णो: भगवन् नमस्ते ॥

करारविन्देन पदारविन्दम्  
मुखारविन्दे विनिवेशयन्तम्।
वटस्य पत्रस्य पुटे शयानं
बालं मुकुन्दं मनसा स्मरामि ॥


कृष्णाय वासुदेवाय हरयेपरमात्मने
प्रणतक्लेशनाशाय गोविंदाय नमो नम:
नमोस्त्वनन्ताय सहस्त्रमूर्तये
सहस्त्रपादाक्षिशिरोरूबाहवे।

सहस्त्रनाम्ने पुरूषाय शाश्वते
सहस्त्रकोटी युग धारिणे नम:॥
भवे भवे यथा भक्ति: पादयोस्तव जायते
तथा कुरूष्व देवेश नाथस्त्वं नो यत: प्रभो

नामसंकीर्तनं यस्य सर्वपाप प्रणाशनम्
 
प्रणामो दु:खशमनस्तं नमामि हरिं परम्

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram