जामदग्न्यकृतं श्रीशिवस्तोत्रं



जामदग्न्यकृतं श्रीशिवस्तोत्रं 
ईश त्वां स्तोतुमिच्छामि सर्वथा सतोतुमक्षमम्  
अक्षराक्षरबीजं किं वा स्तौमि निरीहकम् ॥१॥
योजनां कर्तुमीशो देवेशं स्तौमि मूढधीः।
वेदा शक्ता यं स्तोतुं कस्त्वां स्तोतुमिहेश्वरः ॥२॥
बुद्धेर्वाग्मनसोः पारं सारात्सारं परात्परम्
ज्ञानबुर्द्धेरसाध्यं सिद्धं सिद्धैर्निषेवितम् ॥३॥
यमाकाशमिवाद्यन्तमध्यहीनं तथाव्ययम्
विश्वतन्त्रमतन्त्रं स्वतन्त्रं तन्त्रबीजकम् ॥४॥
ध्यानासाध्यं दुराराध्यमतिसाध्यं कृपानिधिम्।
त्राहि मां करुणासिन्धो दीनबन्धोऽतिदीनकम् ॥५॥
अद्य मे सफ़लं जन्म जीवितं सुजीवितम्  
स्वप्रादृष्टं भक्तानां पश्यामि चक्षुषाधुना ॥६॥
शक्रादयः सुरगणाः कलया यस्य सम्भवाः
चराचराः कलांशेन तं नमामि महेश्वरम् ॥७॥
यं भास्करस्वरूपं शशिरूपं हुताशनम्
जलरूपं वायुरूपं तं नमामि महेश्वरम् ॥८॥
स्त्रीरूपं क्लीबरूपं पुंरूपं बिभर्ति यः
सर्वाधारं सर्वरूपं तं नमामि महेश्वरम् ॥९॥
देव्या कठोरतपसा यो लब्धो गिरिकन्यया  
दुर्लभस्तपसां यो हि तं नमामि महेश्वरम् ॥१०॥
सर्वेषां कल्पवृक्षं वाञ्छाधिकफ़लप्रदम्
आशुतोषं भक्तबन्धुं तं नमामि महेश्वरम् ॥११॥
अनन्तविश्वसृष्टीनां संहर्तारं भयकरम्  
क्षणेन लीलामात्रेण तं नमामि महेश्वरम् ॥१२॥
यः कालः कालकालश्च कालबीजं कालजः  
अजः प्रजश्च यः सर्वस्तं नमामि महेश्वरम् ॥१३॥
इत्यवमुक्त्वा भृगुः प्रपात चरणाम्बुजे
आशिषं ददौ तस्मै सुप्रसन्नो बभूव सः ॥१४॥
जामदग्न्यकृतं स्तोत्रं यः पठेद् भक्तिसंयुतः
सर्वपापविनिर्मुक्ते शिवलोके सवाप्नुयात् ॥१५॥
इति श्री ब्रह्मवैवर्तपुराणे गणपतिखण्डे जामदग्न्यकृतं श्रीशिवस्तोत्रं संपूर्णं

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram