कल्किकृत शिवस्तोत्रम्

           कल्किकृत शिवस्तोत्रम्
 
 
गौरीनाथं विश्वनाथं शरण्यं भूतावासं वासुकीकण्ठभूषम्  
त्र्यक्शं पञ्चास्यादिदेवं पुराणं वन्दे सान्द्रानन्दसन्दोहदक्शम्॥॥
 
योगाधीशं कामनाशं करालं गङ्गासङ्गक्लिन्नमूर्धानमीशम्।  
जटाजूटाटोपरिक्शिप्तभावं महाकालं चन्द्रभालं नमामि 
 
श्मशानस्थं भूतवेतालसङ्गं नानाशस्त्रैः सङ्गशूलादिभिश्च । 
व्यग्रात्युग्रा बाहवो लोकनाशे यस्य क्रोधोद्भूतलोको.अस्तमेति 
 
यो भूतादिः पञ्चभूतैः सिसृक्शुस्तन्मात्रात्मा कालकर्मस्वभावैः।  
प्रहृत्येदं प्राप्य जीवत्वमीशो ब्रह्मानन्दे क्रीडते तं नमामि  
 
स्थितौ विष्णुः सर्वजिष्णुः सुरात्मा लोकान्साधून धर्मसेतून्बिभर्ति । 
ब्रह्माद्यंशे यो.अभिमानी गुणात्मा शब्दाद्यङ्गैस्तं परेशं नमामि 
 
यस्याद्न्यया वायवो वान्ति लोके ज्वलत्यग्निः सविता याति तप्यन ।  
शीतांशुः खे तारकासंग्रहश्च प्रवर्तन्ते तं परेशं प्रपद्ये  
यस्य श्वासात्सर्वधात्री धरित्री देवो वर्षत्यम्बुकालः प्रमाता ।  
मेरुर्मध्ये भूवनानां च भर्ता तमीशानं विश्वरूपं नमामि 
 
इति श्रीकल्किपुराणे कल्किकृत शिवस्तोत्रं सम्पूर्णम्

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram