श्रीशंकराष्टकम्

               श्रीशंकराष्टकम्

शीर्षजटागणभारं गरलाहारं समस्तसंहारम् 
कैलासाद्रिविहारं पारं भववारिधेरहं वन्दे   

चन्द्रकलोज्ज्वलफालं कण्ठव्यालं जगत्रयीपालम् 
कृतनरमस्तकमालं कालं कालस्य मोमलं वन्दे   

कोपेक्षणहतकामं स्वात्मारामं नगेन्द्रजावामम् ।
संसृतिशोकविरामं श्यामं कण्ठेन कारणं वन्दे   

कटितटविलसितनागं खण्डितयागं महाद्भुतत्यागम् 
विगतविषयरसरागं भागं यज्ञेषु बिभ्रतं वन्दे   

त्रिपुरादिकदनुजान्तं गिरिजाकान्तं सदैवसंशान्तम् 
लीलाविजितकृतान्तं भान्तं स्वान्तेषु देहिनां वन्दे   

सुरसरिदाप्लुतकेशं त्रिदशकुलेशं हृदयालयावेशम् 
विगतास्जेषक्लेशं देशं सर्वेष्टसंपदां वन्दे   

करतलकलितपिनाकं विगतजराकं सुकर्मणां पाकम् 
परपदनीतवराकं नाकंगमपूगवन्दितं वन्दे   

भूतिविभूषितकायं दुस्तरमायं विवर्जितापायम् 
प्रमथसमूह सहायं सायं प्रातर्निरन्तरं वन्दे   

यस्तु शिवाष्टकमेतद् ब्रह्मानन्देन निर्मितं नित्यम् 
पठति समाहितचेताः प्राप्नोत्यन्ते  शैवमेवपदम्    

               ॥इति श्री ब्रह्मानन्दविरचितम् श्रीशंकराष्टकम् सम्पूर्णं॥
          

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram