परशुरामकृतं कालीस्तोत्रम् 

            परशुराम उवाच
नम: शंकरकान्तायै सारायै ते नमो नम:
नमो दुर्गतिनाशिन्यै मायायै ते नमो नम:
नमो नमो जगद्धायै जगत्कार्यै नमो नम:
नमोऽस्तु ते जगन्मात्रे कारणायै नमो नम:
प्रसीद जगतां मात: सृष्टिसंहारकारिणि।
त्वत्पादे शरणं यामि प्रतिज्ञां सार्थिकां कुरु॥
त्वयि मे विमुखायां को मांरक्षितुमीश्वर:
त्वं प्रसन्ना भव शुभे मां भक्तं भक्तवत्सले॥
युष्माभि: शिवलोके मह्यं दत्तो वर: पुरा।
तं वरं सफलं कर्तु त्वमर्हसि वरानने॥
जामदग्न्यस्तवं श्रुत्वा प्रसन्नाभवदम्बिका।
मा भैरित्येवमुक्त्वा तु तत्रैवान्तरधीयत॥
एतद् भृगुकृतं स्तोत्रं भक्तियुक्तश्च : पठेत्।
महाभयात् समुत्तीर्ण: भवेदवलीलया॥
पूजितश्च त्रैलोक्ये त्रैलोक्यविजयी भवेत्।
ज्ञानिश्रेष्ठो भवेच्चैव वैरिपक्षविमर्दक:
इति श्रीब्रह्मवैवर्तपुराणे गणपतिखंडे परशुरामकृत कालीस्तोत्रं सम्पूर्णम्

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram