चण्डीकवचम् Chandi kavacham



चण्डीकवचम्




अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः अनुष्टुप् छन्दः


चामुण्डा देवता अङ्गन्यासोक्तमातरो बीजम्


दिग्बन्धदेवतास्तत्वम् श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः ।


ॐ नमश्चण्डिकायै ।


मार्कण्डेय उवाच


ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् ।


यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥१॥


ब्रह्मोवाच


अति गुह्यतमं विप्र सर्वभूतोपकारकम् ।


देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥२॥


प्रथमं शैलपुत्री च द्वितीयं ब्रह्मचारिणी ।


तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥३॥


पञ्चमं स्कन्दमातेति षष्ठं कात्यायनीति च ।


सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥४॥


नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः ।


उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥५॥


अग्निना दह्यमानस्तु शत्रुमध्ये गतोरणे ।


विषमे दुर्गे चैव भयार्ताः शरणं गताः ॥६॥


न तेषां जायते किञ्चिदशुभं रणसङ्कटे ।


नापदं तस्य पश्यामि शोकदुःखभयं नहि ॥७॥


यैस्तु भक्त्या स्मृता नूनं तेषां सिद्धिः प्रजायते ।


प्रेतसंस्था तु चामुण्डा वाराही महिषासना ॥८॥


ऐन्द्री गजसमारुढा वैष्णवी गरुडासना ।


माहेश्वरी वृषारुढा कौमारी शिखिवाहना ॥९॥


ब्राह्मी हंससमारुढा सर्वाभरणभूषिता ।


नानाभरणशोभाढ्या नानारत्नोपशोभिता ॥१०॥


दृश्यन्ते रथमारुढा देव्यः क्रोधसमाकुलाः ।


शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् ॥११॥


खेटकं तोमरं चैव परशुं पाशमेव च ।


कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् ॥१२॥


दैत्यानां देहनाशाय भक्तानामभयाय च ।


धारयन्त्यायुधानीत्थं देवानां च हिताय वै ॥१३॥


महाबले महोत्साहे महाभयविनाशिनी ।


त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥१४॥


प्राच्यां रक्षतु मामैन्द्री आग्नेयामग्निदेवता ।


दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी ॥ ५॥


प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी ।


उदीच्यां रक्ष कौबेरि ईशान्यां शूलधारिणी ॥१६॥


ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।


एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥१७॥


जया मे अग्रतस्थातु विजया स्थातुपृष्ठतः ।


अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥१८॥


शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता ।


मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥१९॥


त्रिनेत्रा च भ्रुवोर्मध्ये यमघण्टा च नासिके ।


शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी ॥२०॥


कपोलौकालिका रक्षेत्कर्णमूले तुशाङ्करी ।


नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका ॥२१॥


अधरे चामृतकला जिह्वायां च सरस्वती ।


दन्तान् रक्षतु कौमारी कण्ठमध्ये तु चण्डिका ॥२२॥


घण्टिकां चित्रघण्टा च महामाया च तालुके ।


कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला ॥२३॥


ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ।


नीलग्रीवा बहिःकण्ठे नलिकां नलकूबरी ॥२४॥


खड्गधारिण्युभौ स्कन्धौ बाहू मे वज्रधारिणी ।


हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीस्तथा ॥२५॥


नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नलेश्वरी ।


स्तनौ रक्षेन्महालक्ष्मीर्मनःशोकविनाशिनी ॥२६॥


हृदये ललितादेवी उदरे शूलधारिणी ।


नाभौ च कामिनी रक्षेद्गुह्यं गुह्येश्वरी तथा ॥२७॥


कट्यां भगवती रक्षेज्जानुनी विन्ध्यवासिनी ।


भूतनाथा च मेढ्रं मे ऊरू महिषवाहिनी ॥२८॥


जङ्घे महाबला प्रोक्ता सर्वकामप्रदायिनी ।


गुल्फयोर्नारसिंही च पादौ चामिततेजसी ॥२९॥


पादाङ्गुलीः श्रीर्मे रक्षेत्पादाधस्तलवासिनी ।


नखान्दंष्ट्राकराली च केशांश्चैवोर्ध्वकेशिनी ॥३०॥


रोमकूपेषु कौबेरी त्वचं वागीश्वरी तथा ।


रक्तमज्जावमांसान्यस्थिमेदांसी पार्वती ॥ ३१॥


अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ।


पद्मावती पद्मकोशे कफे चुडामणिस्तथा ॥३२॥


ज्वालामुखी नखज्वाला अभेद्या सर्वसन्धिषु ।


शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा ॥३३॥


अहङ्कारं मनो बुद्धिं रक्ष मे धर्मचारिणि ।


प्राणापानौ तथा व्यानं समानोदानमेव च ॥३४॥


यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ।


गोत्रमिन्द्राणी मे रक्षेत्पशून्मे रक्ष चण्डिके ॥३५॥


पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ।


मार्गं क्षेमकरी रक्षेद्विजया सर्वतः स्थिता ॥३६॥


रक्षाहीनं तु यत्स्थानं वर्जितं कवचेन तु ।


तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी ॥३७॥


पदमेकं न गच्छेत्तु यदीच्छेच्छुभमात्मनः ।


कवचेनावृतो नित्यं यत्र यत्राधिगच्छति ॥३८॥


तत्र तत्रार्थ लाभश्च विजयः सार्वकामिकः ।


यं यं कामयते कामं तं तं प्राप्नोति निश्चितम् ॥३९॥


परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ।


निर्भयो जायते मर्त्यः सङ्ग्रामेष्व पराजितः ॥४०॥


त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ।


इदं तु देव्याः कवचं देवानामपि दुर्लभम् ॥४१॥


यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ।


दैवी कला भवेत्तस्य त्रैलोकेष्व पराजितः ॥४२॥


जीवेद्वर्षशतं साग्रमपमृत्यु विवर्जितः ।


नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः ॥४३॥


स्थावरं जङ्गमं वापि कृत्रिमं चापि यद्विषम् ।


अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले ॥४४॥


भूचराः खेचराश्चैव जलजाश्चोपदेशिकाः ।


सहजाः कुलजा मालाः शाकिनी डाकिनी तथा ॥४५॥


अन्तरिक्षचरा घोरा डाकिन्यश्च महाबलाः ।


ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥४६॥


ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ।


नश्यन्ति दर्शनात्तस्य कवचे हृदि संस्थिते ॥४७॥


मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिकरं परम् ।


यशसा वर्धते सोऽपि कीर्तिमण्डितभूतले ॥४८॥


जपेत्सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा ।


यावद्भूमण्डलं धत्ते सशैलवनकाननम् ॥४९॥


तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रकी ।


देहान्ते परमंस्थानं यत्सुरैरपि दुर्लभम् ॥५०॥


प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥५१॥


॥ इति श्री वराहपुराणे हरिहरब्रह्मविरचितं देवीकवचं सम्पूर्णम् ॥




टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram