देवकृत गणेश स्तोत्रम्

          देवकृत गणेश स्तोत्रम्     

              देवा ऊचु:
गजाननाय पूर्णाय सांख्यरूपमयाय ते।
विदेहेन च सर्वत्र संस्थिताय नमो नम:॥
अमेयाय च हेरम्ब परशुधारकाय ते।
मूषकवाहनायैव विश्वेशाय नमो नम:॥
अनन्तविभवायैव परेषां पररूपिणे।
शिवपुत्राय देवाय गुहाग्रजाय ते नम:॥
पार्वतीनन्दनायैव देवानां पालकाय ते।
सर्वेषां पूज्यदेहाय गणेशाय नमो नम:॥
स्वानन्दवासिने तुभ्यं शिवस्य कुलदैवत।
विष्ण्वादीनां विशेषेण कुलदेवाय ते म:॥
योगाकाराय सर्वेषां योगशान्तिप्रदाय च।
ब्रह्मेशाय नमस्तुभ्यं ब्रह्मभूतप्रदाय ते॥
सिद्धिबुद्धिपते नाथ सिद्धिबुद्धिप्रदायिने।
मायिने मायिकेभ्यश्च मोहदाय नमोनम:॥
लम्बोदराय वै तुभ्यं सर्वोदरगताय च।
अमायिने च मायाया आधाराय नमो नम:॥
गज: सर्वस्य बीजं यत्तेन चिह्नेन विघन्प।
योगिनस्त्वां प्रजानन्ति तदाकारा भवन्ति ते॥
तेन त्वं गजवक्त्रश्च किं स्तुमस्त्वां गजानन।
वेदादयो विकुण्ठाश्च शंकराद्याश्च देवपा:॥
शुक्रादयश्च शेषाद्या: स्तोतुं शक्ता भवन्ति न।
तथापि संस्तुतोऽसि त्वं स्फूत्र्या त्वद्दर्शनात्मना॥
   

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram