सदाशिवाष्टकम् Sadashivastakam

सदाशिवाष्टकम्

पतञ्जलिःउवाच

सुवर्णपद्मिनीतटान्तदिव्यहर्म्यवासिने

सुपर्णवाहनप्रियाय सूर्यकोटितेजसे ।

अपर्णया विहारिणे फणाधरेन्द्रधारिणे

सदा नमःशिवाय ते सदाशिवाय शंभवे ॥१॥

सतुङ्ग भङ्ग जह्नुजा सुधांशु खण्ड मौलये

पतङ्गपङ्कजासुहृत्कृपीटयोनिचक्षुषे ।

भुजङ्गराजमण्डलाय पुण्यशालिबन्धवे

सदा नमःशिवाय ते सदाशिवाय शंभवे ॥२॥

चतुर्मुखाननारविन्दवेदगीतभूतये

चतुर्भुजानुजाशरीरशोभमानमूर्तये ।

चतुर्विधार्थदानशौण्ड ताण्डवस्वरूपिणे

सदा नमःशिवाय ते सदाशिवाय शंभवे ॥३॥

शरन्निशाकर प्रकाश मन्दहास मञ्जुला

धरप्रवाल भासमान वक्त्रमण्डल श्रिये ।

करस्पुरत्कपालमुक्तरक्तविष्णुपालिने

सदा नमःशिवाय ते सदाशिवाय शंभवे ॥४॥

सहस्र पुण्डरीक पूजनैक शून्यदर्शनात्

सहस्रनेत्र कल्पितार्चनाच्युताय भक्तितः ।

सहस्रभानुमण्डलप्रकाशचक्रदायिने

सदा नमःशिवाय ते सदाशिवाय शंभवे ॥५॥

रसारथाय रम्यपत्र भृद्रथाङ्गपाणये

रसाधरेन्द्र चापशिञ्जिनीकृतानिलाशिने ।

स्वसारथीकृताजनुन्नवेदरूपवाजिने

सदा नमःशिवाय ते सदाशिवाय शंभवे ॥६॥

अतिप्रगल्भ वीरभद्रसिंहनाद गर्जित

श्रुतिप्रभीत दक्षयाग भोगिनाक सद्मनाम् ।

गतिप्रदाय गर्जिताखिलप्रपञ्चसाक्षिणे

सदा नमःशिवाय ते सदाशिवाय शंभवे ॥७॥

मृकण्डुसूनु रक्षणावधूतदण्डपाणये

सुगन्धमण्डल स्फुरत्प्रभाजितामृतांशवे ।

अखण्डभोगसम्पदर्थलोकभावितात्मने

सदा नमःशिवाय ते सदाशिवाय शंभवे ॥८॥

मधुरिपुविधि शक्र मुख्यदेवैरपि नियमार्चितपादपङ्कजाय ।

कनकगिरिशरासनाय तुभ्यं रजत सभापतये नमःशिवाय ॥९॥

हालास्यनाथाय महेश्वराय हालाहलालंकृत कन्धराय ।

मीनेक्षणायाः पतये शिवाय नमोनमस्सुन्दरताण्डवाय ॥१०॥

॥ इति श्री हालास्यमाहात्म्ये पतञ्जलिकृत सदाशिवाष्टकम् सम्पूर्णम्॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram