लिंगाष्टकम्

लिंगाष्टकम्

ब्रह्ममुरारिसुरार्चितलिंङ्गं निर्मल-भाषित-शोभित लिंङ्गम् ।

जन्मज-दुःखविनाशकलिंङ्गं तत्प्रणमामि सदाशिवलिंङ्गम् ॥१॥

देवमुनि-प्रवरार्चित लिंङ्गं, कामदहं करुणाकर लिंङ्गम् ।

रावणदर्प-विनाशनलिंङ्गं तत्प्रणमामि सदाशिवलिंङ्गम् ॥२॥

सर्वसुगंन्धि-सुलेपित लिंङ्गं, बुद्धिविवर्धन-कारण लिंङ्गंम् ।

सिद्ध-सुराऽसुरवन्दितलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥३॥

कनक-महामणि-भूषितलिंङ्गं,फणिपति-वेष्टित-शोधित लिंङ्गम् ।

दक्षसुयज्ञ-विनाशनलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥४॥

कुंकुम-चंदनलेपित लिंङ्गं, पंङ्कजहार-सुशोभित लिंङ्गम् ।

संञ्चित-पापविनाशनलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥५॥

अष्टदलोपरि वेष्टितलिंङ्गं, सर्वसमुद्भव-कारणलिंङ्गम् ।

अष्टदरिद्र-विनाशितलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥७॥

सुरगुरू-सुरवरपूजितलिंङ्गं, सुरवनपुष्प-सदार्चितलिंङ्गम् ।

परात्परं परमात्मकलिंङ्गं, तत्प्रणमामि सदाशिवलिंङ्गम् ॥८॥

॥ इति श्री लिंगाष्टकम् सम्पूर्णम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram