सङ्कष्टहरणं गणेशाष्टकम्

सङ्कष्टहरणं गणेशाष्टकम्



ॐ अस्य श्रीसकष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिदेवता,
सकष्टहरणार्थे जपे विनियोगः।
ॐ ॐ ॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं
त्रैगुण्यातीतनीलं कलयति मनसस्तेज-सिन्दूर-मूर्तिम्।
योगीन्द्रैर्ब्रह्मरंध्रैः सकल-गुणमयं श्रीहरेंद्रेंणसङ्गं
गं गं गं गणेशंगजमुखमभितो व्यापकं चिन्तयन्ति ॥१॥
वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे न्यस्तशुण्डं
क्रं क्रं क्रं क्रोधमुद्रा-दलित-रिपुबलं कल्पवृक्षस्य मूले ।
दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं
धं धं धं धारयन्तं धनदमतिधियं सिद्धि-बुद्धि-द्वितीयम्॥२॥
तुं तुं तुं तुंङ्गरूपं गगनपथि गतं व्याप्नुवन्तं दिगन्तान्
क्लीं क्लीं क्लींकारनाथं गलित-मदमिलल्लोल-मत्तालिमालम् ।
ह्रीं ह्रीं ह्रीं कारपिङ्गं सकलमुनिवर-ध्येयमुण्डं च शुण्डं
श्रीं श्रीं श्रीं श्री श्रयन्तं निखिल-निधिकुलं नौमि हेरम्बविम्बम्॥३॥
लौं लौं लौंकारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीनां
शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम्।
डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं
यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च॥४॥
हुं हुं हुं हेमवर्णं श्रुति-गणित-गुणं शूर्पकर्णं कृपालुं
ध्येयं सूर्यस्य बिम्बं ह्युरसि च विलसत् सर्पयज्ञोपवीतम् ।
स्वाहा-हुंफट् नमोऽन्तैष्ठ-ठठठ- सहितैःपल्लवैः सेव्यमानं
मंत्राणां सप्तकोटि-प्रगुणित-महिमाधारमीशं प्रपद्ये ॥५॥
पूर्वं पीठं त्रिकोणं तदुपरि रुचिरं षट्कपत्रं पवित्रं
यस्योर्ध्व शुद्धरेखा वसुदलकमलं वा स्वतेजश्चतुस्त्रम् ।
मध्ये हुङ्कारबीजं तदनु भगवतः स्वांङ्गषट्कं षडस्त्रे
अष्टौ शक्तीश्च सिद्धिर्बहुलगणपतिर्विष्टरश्चाऽष्टकं च ॥६॥
धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्यः कपालं
तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्र-मुद्रा-महेशम् ।
एवं यो भक्तियुक्तो जपति गणपतिं पुष्प-धूपाऽक्षताद्यै-
नेवैद्यैर्मोदकानां स्तुतियुत-विलसद्-गीतवादित्र-नादैः॥७॥
राजानस्तस्य भृत्या इव युवतिकुलं दासवत् सर्वदास्ते
लक्ष्मीः सर्वांङ्गयुक्ता श्रयति च सदनं किंङ्कराः सर्वलोकाः ।
पुत्राः पुत्र्यः पवित्रा रण भुवि विजयी द्यूतवादेऽपि वीरो
यस्येशो विघ्नराजो निवसति हृदये भक्तिभाग्यस्य रुद्रः॥८॥
॥ इति सङ्कष्टहरणं गणेशाष्टकम् सम्पूर्णंम् ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram