श्रीपरमेश्वरस्तोत्रम् Shree Parmeshwar stotram

श्रीपरमेश्वरस्तोत्रम्

जगदीश सुधीश भवेश विभो

परमेश परात्पर पूत पित:।

प्रणतं पतितं हतबुद्धिबलं

जनतारण तारय तापितकम्॥1

गुणहीनसुदीनमलीनमतिं

त्वयि पातरि दातरि चापरतिम्।

तमसा रजसावृतवृत्तिमिमं

जनतारण तारय तापितकम्2

मम जीवनमीनमिमं पतितं

मरुघोरभुवीह सुवीहमहो।

करुणाब्धिचलोर्मिजलानयनं

जनतारण तारय तापितकम्3

भववारण कारण कर्मततौ

भवसिन्धुजले शिव मग्नमत:।

करुणाञ्च सम‌र्प्य तरिं त्वरितं

जनतारण तारय तापितकम्4

अतिनाश्य जनुर्मम पुण्यरुचे

दुरितौघभरै: परिपूर्णभुव:।

सुजघन्यमगण्यमपुण्यरुचिं

जनतारण तारय तापितकम्5

भवकारक नारकहारक हे

भवतारक पातकदारक हे।

हर शङ्कर किङ्करकर्मचयं

जनतारण तारय तापितकम्6

तृषितश्चिरमस्मि सुधां हित मे-

च्युत चिन्मय देहि वदान्यवर।

अतिमोहवशेन विनष्टकृतं

जनतारण तारय तापितकम्7

प्रणमामि नमामि नमामि भवं

भवजन्मकृतिप्रणिषूदनकम्।

गुणहीनमतन्तमितं शरणं

जनतारण तारय तापितकम्8

इति परमेश्वरस्तोत्रं सम्पूर्णम्

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram