सूर्यकवचस्तोत्रं soorya kavach stotram



    ऋषियाज्ञवल्क्य उवाच:

श्रृणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।
आयुरारोग्यदं दिव्यं सर्वसौभाग्यदायकम् ॥१॥ 

देदीप्यमानमुकुटं स्फुरन्मकरकुंडलम् ।
ध्यात्वा सहस्त्रकिरणं स्तोत्रमेतदुदीरयेत् ॥२॥

शिरो मे भास्कर:पातु ललाटं मेऽमितद्युति: ।
नेत्रे दिनमणि:पातु श्रवणे वासरेश्‍वर: ॥३॥

घ्राणं घर्मघृणि:पातु वदनं वेदवाहन: ।
जिह्वां मे मानद:पातु कण्ठं मे सुरवंदित: ॥४॥

स्कंधौ प्रभाकर: पातु वक्ष:पातु जनप्रिय: ।
पातु पादौ द्वादशात्मा सर्वांगं सकलेश्‍वर: ॥५॥ 

सूर्यसक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके ।
दधाति य: करे तस्य वशगा: सर्वसिद्धय: ॥६॥

सुस्नातो यो जपेत् सम्यग्योऽधीते स्वस्थमानस: ।
स रोगमुक्तो दीर्घायु: सुखं-पुष्टिं च विंदति ॥७॥ 
 इति ऋषियाज्ञवल्क्यविरचितं सूर्यकवचस्तोत्रं सम्पूर्णम् ॥      

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram