श्रीरघुनाथाष्टकं Shree Raghunathashtakam

श्रीरघुनाथाष्टकम्‌

शुनासीराधीशैरवनितलज्ञप्तीडितगुणं
प्रकृत्याऽजं जातं तपनकुलचण्डांशुमपरम्‌ ।
सिते वृद्धिं ताराधिपतिमिव यन्तं निजगृहे
ससीतं सानन्दं प्रणत रघुनाथं सुरनुतम्‌ ॥१॥
निहन्तारं शैवं धनुरिभ इवेष्टिं नृपगणे
पथि ज्याकृष्टेन प्रबलभृगुवर्यस्य शमनम्‌ ।
विहारं गार्हस्थ्यं तदनु भजमानं सुविमलं ससीतं॥२॥
गुरोराज्ञां नीत्वा वनमनुगतं दारसहितम्‌ ।
ससौमित्रिं त्यक्त्वेप्सितमपि सुराणां नृपसुखम्‌ ।
विरुपाद्राक्षस्याः प्रियविरहसन्तप्तमनसं ससीतं॥३॥
विराधं स्वर्नीत्वा तदनु च कबन्धं सुररिपुं
गतं पम्पातीरे पवनसुतसंमेलनसुखम्‌ ।
गतं किष्किन्धायां विदितगुणसुग्रीवसचिवं ससीतं॥४॥
प्रियाप्रेक्षोत्कण्ठं जलनिधिगतं वानरयुतं
जले सेतुं बद्ध्वाऽसुरकुल निहन्तारमनघम्‌ ।
विशुद्धामर्धांगी हुतभुजि समीक्षन्तमचलं ससीतं॥५॥
विमानं चारुह्यानुजजनकजासेवितपदमयोध्यायां
गत्वा नृपषदमवाप्तारमजरम्‌ ।
सुयज्ञैस्तृप्तारं निजमुखसुरान्‌ शान्तमनसं ससीतं... ॥६॥
प्रजांसंस्थातारं विहितनिजधर्मे श्रुतिपथं
सदाचारं वेदोदितमपि च कर्तारमखिलम्‌ ।
नृषु प्रेमोदृकं निखिलमनुजानां हितकरं सतीतं... ॥७॥
तमः कीर्त्याशेषाः श्रवणगदनाभ्यां द्विजमुखास्तरिष्यंति
ज्ञात्वा जगति खलु गन्तारमजनम्‌ ॥
अतस्तां संस्थाप्य स्वपुरमनुनेतारमखिलं ससीतं... ॥८॥
रघुनाथाष्टकं हृद्यं रघुनाथेन निर्मितम्‌ ।
पठतां पापराशिघ्नं भुक्तिमुक्तिप्रदायकम्‌ ॥९॥
॥ श्रीरघुनाथाष्टकं संपूर्ण ॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram