वराहवतार स्तोत्रं ॥ॐ नमो भगवते वासुदेवाय ॥ |
ऋषिः उवाच |
जितं जितं तेऽजित यज्ञभावन त्रयीं तनुं त्वां परिधुन्वते नमः । |
यद्रोमगर्तेषु निलिल्युरध्वरास्तस्मै नमः कारणसूकराय ते ॥ १ ॥ |
रूपं तवैतन्ननु दुष्कृतात्मनाम दुर्दर्शनं देव यदध्वरात्मकम् । |
छन्दांसि यस्य त्वचि बर्हिरोमस्वाज्यं दृशि त्वङघ्रिषु चातुर्होत्रम् ॥ २ ॥ |
स्रुक् तुण्ड आसीत्स्त्रुव ईश नाशयोरिडोदरे चमसाः कर्णरंध्रे । |
प्राशित्रमास्ये ग्रसने ग्रहास्तु ते यच्चर्वणं ते भगवन्नग्निहोत्रम् ॥ ३ ॥ |
दीक्षानुजन्मोपसदः शिरोधरं त्वं प्रायणीयोदयनीयदंष्ट्रः । |
जिह्वा प्रवर्ग्यस्तव शीर्षकं क्रतोः सभ्यावसथ्यं चितयोऽसवो हि ते ॥ ४ ॥ |
सोमस्तु रेतः सवनान्यवस्थितिः संस्थाविभेदास्तव देव धातवः । |
सत्राणि सर्वाणि शरीरसंधिस्त्वं सर्वयज्ञकृतुरिष्टिबन्धनः ॥ ५ ॥ |
नमो नमस्तेऽखिलमन्त्रदेवताद्रव्याय सर्वकृतवे क्रियात्मने । |
वैराग्यभक्त्यात्मजयानुभावितज्ञानाय विद्यागुरवे नमो नमः ॥ ६ ॥ |
दंष्ट्राग्रकोट्या भगवंस्त्वया धृता विराजते भूधर भूः सभूधरा । |
यथा वनान्निःसरतो दता धृता मतंगजेन्द्रस्य सपत्रपद्मिनी ॥ ७ ॥ |
त्रयीमयं रूपमिदं च सौकरं भूमंडलेनाथ दताधृतेन ते । |
चकास्ति श्रृङ्गोढघनेन भूयसा कुलाचलेन्द्रस्य यथैव विभ्रमः ॥ ८ ॥ |
संस्थापयैनां जगतां सतस्थुषां लोकाय पत्नीमसि मातरं पिता । |
विधेम चास्यै नमसा सह त्वया यस्यां स्वतेजोऽग्निमिवारणावधाः ॥ ९ ॥ |
कः श्रद्दधीतान्यतमस्तव प्रभो रसां गताया भुव उद्विबर्हणम् । |
न विस्मयोऽसौ त्वयि विश्वविस्मये यो माययेदं ससृजेऽतिविस्मयम् ॥ १० ॥ |
विधुन्वता वेदमयं निजं वपुर्जनस्तपःसत्यनिवासिनो वयम् । |
सटाशिखोद्भूतशिवांबुबिंदुभिर्विमृज्यमाना भृशमीश पाविताः ॥ ११ ॥ |
स वै बत भ्रष्टमतिस्तवैष ते यः कर्मणां पारमपारकर्मणः । |
यद्योगमायागुणयोगमोहितं विश्वं समस्तं भगवन्विधेहि शम् ॥ १२ ॥ |
॥इति श्रीमद-भागवतपुराणे वराहवतार स्तोत्रं संपूर्णम् |
सप्तश्लोकी दुर्गा Saptashlokee Durga
भगवान् सदाशिव ने माता दुर्गा से पूछा- हे देवी! आपके भक्तो को ऐसा क्या करना चाहिए कि आपकी कृपा उनपर बनी रहे और उनके समस्त कार्य बड़ी सरलता से हो जाएँ | जगज्जननी माँ ने बताया कि इस स्तोत्र का सच्चे ह्रदय से पाठ करने से व्यक्ति के दुःख,दरिद्रता और भय का नाश होता है, स्वास्थ्य तथा मंगलमय जीवन मिलता है और सभी प्रकार की बाधाएं दूर हो जाती है | सप्तश्लोकी दुर्गा शिव उवाच देवी ! त्वं भक्त सुलभे सर्व कार्य विधायिनी कलौ हि कार्य सिद्धयर्थं उपायं ब्रूहि यत्नतः देव्युवाचः श्रुणु देव ! प्रवक्ष्यामि कलौ सर्वेष्ट साधनं मया तवैव...
टिप्पणियाँ