महामृत्युंजय जप विधि

       महामृत्युंञ्जय जप विधि
अथारिष्टशान्त्यर्थं महामृत्युंजयजप विधिः
आचम्य प्राणानायम्य शांतिपाठं पठित्वा सुमुखश्चेत्यादिनां गणेशस्मरणं च कृत्वा|
संकल्पः- अमुकमास्यां, अमुकपक्षयां, अमुकतिथौ अमुकवासरे स्वस्य(यजमानस्य) शरीरे
उत्पन्नोत्पत्स्यमानाखिलारिष्ट निवृत्तये श्री मृत्युंजयप्रसादादीर्घायुष्यसततारोग्यावाप्त्ये
महामृत्युंजय जप महं करिष्ये||
ऋष्यादिन्यासः
वामदेवकहोलवशिष्ठाॠषयःमूर्धि्नः ||
पंक्तिर्गायत्री अनुष्टुप्-छंदासि वक्त्रे||
सदाशिवमहामृत्युंजय रूद्र देवतायैनमः हृदि|   
ह्रीं शक्तये नमो लिंङ्गे |
श्रीं बीजाय नमः पादयोः |
इति ऋष्यादिन्यासः ||
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः त्र्यंबकं यजामहे सुगंधिंपुष्टिवर्धनं
उर्वारुकमिवबंध्नान्मृत्योर्मुक्षीय मामृतात् ॐ भूर्भुवः स्वःॐ जूँसः हौं ॐ ||
अस्य श्रीमहामृत्युंजय मन्त्रस्य वामदेवकहोलवशिष्ठाॠषयःपंक्तिः
गायात्र्युषि्णगनुश्तुपछंदासि सदाशिवमहामृत्युंजयरूद्रदेवता ह्रीं शक्तिः
श्रीबीजं महामृत्युंजय प्रीतये ममाभीष्ट सिद्धयर्थे जपे विनियोगः |
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः त्र्यंबकं ॐ नमो भगवते रुद्राय शूलपाणये स्वाहा हृदयाय नमः ||
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः यजामहे ॐ नमोभगवतेरुद्राय अमृतमूर्तये मां जीवयशिरसि स्वाहा ||
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः सुगंधिंपुष्टिवर्धनं ॐ नमोभगवतेरुद्राय चन्द्रशिरसे
जटिने स्वाहा शिखायै वौषट् | 
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः उर्वारुकमिवबंध्नात् |
ॐ नमोभगवतेरुद्राय त्रिपुरान्तकाय ह्रां ह्रीं ह्रौं कवचाय हुम् |
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मृत्योर्मुक्षीय ॐ नमोभगवतेरुद्राय त्रिलोचनाय ॠग्यजुः
साम मन्त्राय नेत्रत्राय  वौषट् || 


ॐ हौं ॐ जूँ सः भूर्भुवः स्वः मामृतात् ॐ नमो भगवते रुद्राय-
ॐ अग्नित्रयाय उज्जवलज्वालाय मां रक्ष-रक्ष अघोराय फट् | 


इति षडङ्गन्यासः |
त्र्यम्बकं शिरसि |
यजामहे भ्रुवोः|
सुगंधिं नेत्रयोः |
पुष्टिवर्धनं मुखे|
उर्वारुकं गंण्डयोः |
इव हृदये|
बन्धनात् जठरे |
मृत्योर्लिंगे|
मुक्षीय उर्वो|
मा जान्वो|
अमृतात् पादयोः |
इति पदन्यासः||
मूलेन व्यापकं कृत्वा ध्यानं कुर्यात् |
||अथ ध्यानं||
हस्ताम्भोजयुगास्थकुम्भयुगलादुद्धत्य तोयंशिरः सिञ्चन्तं करयोर्युगे
न दधतं स्वांकेसकुम्भौकरौ |
अक्षस्त्र्ग्मृहस्तमंबुजगतं मूर्द्धस्यचंद्रस्त्रवत्पीयूषोत्रतनुं भजेशगिरिजं
मृत्युञ्जयं त्र्यम्बकम् |
चंद्रोद्भासितमूर्ध्जंसुरपतिं पीयूषपात्रं वहद्धस्ताब्जेन दधत्
सुदिव्यममलंहारस्यास्य पंकेरूहम्|
सूर्येंद्वग्निविलोचनं करतले पाशाक्षसूत्रांकुशाम्भोजं विभ्रतमक्षयं पशुपतिं मृत्युंजयं संस्मरे ||
 इति ध्यात्वा |
मानसोपचारैः संपूज्य||
ॐ लं पृथिव्यात्मकंगन्धं समर्पयामि ||
ॐ हं आकाशात्मकं  पुष्पं समर्पयामि ||
ॐ यं वायवात्म्कंधूपं समर्पयामि ||
ॐ रं तैजसात्मकं दीपं समर्पयामि ||
मन्त्रं जपेत्|
ॐ हौं ॐ जूँ सः भूर्भुवः स्वः
त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्धनं उर्वारुकमिव बंधनान्मृत्योर्मुक्षीयमामृतात्
भूर्भुवः स्वरों जूँसः हौं ॐ ||
ततो जपानंतरं देवदक्षिणकरे जपं समर्पयेत् ||
गुह्यातिगुह्यगोप्ता त्वं गृहाणास्मत्कृतं जपम् |
सिद्धिर्भवतु मे देव त्वत्प्रसादान्महेश्वर ||
मृत्युञ्जयःमहारूद्र त्राहि मां शरणागतम् ||
जन्ममृत्युजरारोग पीडितं कर्मबंधनैः||
अर्पणं-
अनेन महामृत्युंजयजपाख्येंन कर्मणा श्रीमहा मत्युन्जयः प्रीयतां न मम|
इति विज्ञाप्यदेवेशं जपेंन्मंत्रंतुत्र्यम्बकं ||
जप निवेदनम् –
जपसांगतासिद्धयर्थंयथाकामनाद्रव्येण तद्धशाशदुग्धाज्य संसिक्तापामार्गसमिदि्भर्होमः
तद्धशांशतर्पणम् तद्धशांशमार्जनं तद्धशांशब्राह्मणभोजनंकारयेत् ||
इति||अथ होमार्थं शताक्षरा गायत्री मन्त्रः ||
ॐ तत्सवितुर्वरेंण्यं भर्गोदेवस्य धीमहि धियो योनः प्रचोदयात् |
ॐ जातवेदसेसु नवाम सोममारातीयतोदिनहातिवेदः |
स नः पर्षदतिदुर्गाणिविश्वानावेवसिन्धुर्दुरितात्याग्निः||
ॐ त्र्यम्बकं यजामहे सुगंधिं पुष्टिवर्धनं उर्वारुकमिव बंधनान्मृत्योर्मुक्षीय मामृतात् स्वाहा ||
|| इति अरिष्टशान्त्यर्थं महामृत्युंजयजप विधिः समाप्तं || ssss samaaptamsamaaptam

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram