विन्ध्यवासिनी स्तुति

निशुम्भ-शुम्भ-मर्दिनी प्रचण्ड-मुण्ड-खण्डनीम् ।


वने रणे प्रकाशिनीं भजामि विन्ध्यवासिनीम् ।।१।।



त्रिशूल मुण्डधारिणीं धराविघात- हारिणीम् ।


गृहे-गृहे निवासिनीं भजामि विन्ध्यवासिनीम् ।।२।।



दरिद्र-दु:ख-हारिणीं सतां विभूतिकारिणीम् ।


वियोग-शोक-हारिणीं भजामि विन्ध्यवासिनीम् ।।३।।



लसत्सुलोललोचनं लतासदेवरप्रदम् ।


कपाल-शूलधारिणीं भजामि विन्ध्यवासिनीम् ।।४।।



करे मुद्रा गदाधरो शिवां शिवप्रदायिनीम् ।


वरावराननां शुभां भजामि विन्ध्यवासिनीम् ।।५।।



ऋषीन्द्रयामिनिप्रदं त्रिधास्यरूपधारिणीम् ।


जले-स्थले निवासिनीं भजामि विन्ध्यवासिनीम् ।।६।।



विशिष्ट-सृष्टि-कारिणीं विशाल - रूपधारिणीम् ।


महोदरे विलाशिनीं भजामि विन्ध्यवासिनीम् ।।७।।



पुरन्दरादिसेवितां मुरादिवंशखण्डनीम् ।


विशुद्ध-बुद्धि-कारिणीं भजामि विन्ध्यवासिनीम् ।।८।।

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram