नारायणहृदयस्तोत्रं Narayan hriday stotram

अल्प लोगों को ज्ञात इस श्लोक का पाठ सचमुच आश्चर्यचकित करने वाले सुपरिणाम देता है | इसका प्रयोग वास्तव में सुबुद्धि प्रदान करता है | प्रत्येक शुक्रवार को लक्ष्मीहृदयस्तोत्र सहित तय नियमों के साथ पढ़ा जाने पर यह दिव्य शक्ति,सिद्धि, आरोग्य,तथा दीर्घायु भी प्रदान करता है |

नारायणहृदयस्तोत्रं

ॐ अस्य श्री नारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप छन्दः, श्रीलक्ष्मीनारायणो देवता, श्री लक्ष्मीनारायण प्रीत्यर्थ जपे विनियोगः|

करन्यास:-

ॐ नारायणः परम् ज्योतिरित्यन्गुष्ठाभ्यनमः| ॐ नारायणःपरम् ब्रह्मेति तर्जनीभ्यानमः|ॐ नारायणः परो देव इति मध्य्माभ्यान्मः |ॐ नारायणःपरम् धामेति अनामिकाभ्यान्मः |ॐ नारायणः परो धर्म इति कनिष्टिकाभ्यान्मः|ॐ विश्वं नारायणःइति करतल पृष्ठाभ्यानमः| एवं हृदयविन्यासः |
ध्यानं

उद्ददादित्यसङ्गाक्षं पीतवाससमुच्यतं |
शङ्ख चक्र गदापाणिं ध्यायेलक्ष्मीपतिं हरिं ||

'ॐ नमो भगवते नारायणाय ' इति मन्त्रं जपेत् |

श्रीमन्नारायणो ज्योतिरात्मा नारायणःपरः|
नारायणः परम्- ब्रह्म नारायण नमोस्तुते ||
नारायणः परो -देवो दाता नारायणः परः |
नारायणः परोध्याता नारायणः नमोस्तुते ||
नारायणः परम् धाम ध्याता नारायणः परः |
नारायणः परो धर्मो नारायण नमोस्तुते ||
नारायणपरो बोधो विद्या नारायणः परा |
विश्वंनारायणः साक्षन्नारायण नमोस्तुते ||
नारायणादविधिर्जातो जातोनारायणाच्छिवः|
जातो नारायणादिन्द्रो नारायण नमोस्तुते ||
रविर्नारायणं तेजश्चन्द्रो नारायणं महः |
बहिर्नारायणः साक्षन्नारायण नमोस्तु ते ||
नारायण उपास्यः स्याद् गुरुर्नारायणः परः|
नारायणः परो बोधो नारायण नमोस्तु ते ||
नारायणःफलं मुख्यं सिद्धिर्नारायणः सुखं |
सर्व नारायणः शुद्धो नारायण नमोस्तु ते ||
नारायण्त्स्वमेवासि नारायण हृदि स्थितः|
प्रेरकः प्रेर्यमाणानां त्वया प्रेरित मानसः||
त्वदाज्ञाम् शिरसां धृत्वा जपामिजनपावनं|
नानोपासनमार्गाणां भावकृद् भावबोधकः ||
भाव कृद भाव भूतस्वं मम सौख्य प्रदो भव |
त्वन्माया मोहितं विश्वं त्वयैव परिकल्पितं ||
त्वदधिस्ठानमात्रेण सैव सर्वार्थकारिणी |
त्वमेवैतां पुरस्कृत्य मम कामाद समर्पय ||
न में त्वदन्यःसंत्राता त्वदन्यम् न हि दैवतं |
त्वदन्यम् न हि जानामि पालकम पुण्यरूपकं ||
यावत सान्सारिको भावो नमस्ते भावनात्मने |
तत्सिद्दिदो भवेत् सद्यः सर्वथा सर्वदा विभो ||
पापिनामहमेकाग्यों दयालूनाम् त्वमग्रणी |
दयनीयो मदन्योस्ति तव कोत्र जगत्त्रये ||
त्वयाप्यहम न सृष्टश्चेन्न स्यात्तव दयालुता |
आमयो वा न सृष्टश्चेदौषध्स्य वृथोदयः ||
पापसङघपरिक्रांतः पापात्मा पापरूपधृक|
त्वदन्यः कोत्र पापेभ्यस्त्राता में जगतीतले||
त्वमेव माता च पिता त्वमेव,त्वमेव बन्धुश्च सखात्वमेव|
त्वमेव विद्या च गुरस्त्वमेव त्वमेव सर्वं मम देव देव||
प्रार्थनादशकं चैव मूलाष्टकमथापि वा|
यः पठेतशुणुयानित्यं तस्य लक्ष्मीःस्थिरा भवेत्||
नारायणस्य हृदयं सर्वाभीष्टफलप्रदं|
लक्ष्मीहृदयकंस्तोत्रं यदि चैतद् विनाशकृत||
तत्सर्वं निश्फ़लम् प्रोक्तं लक्ष्मीः क्रुधयति सर्वतः|
एतत् संकलितं स्तोत्रं सर्वाभीष्ट फ़ल् प्रदम्||
लक्ष्मीहृदयकं स्तोत्रं तथा नारायणात्मकं|
जपेद् यः संकलिकृत्य सर्वाभीष्टमवाप्नुयात||
नारायणस्य हृदयमादौ जपत्वा ततः पुरम्|
लक्ष्मीहृदयकं स्तोत्रं जपेन्नारायणं पुनः||
पुनर्नारायणं जपत्वा पुनर्लक्ष्मीहृदं जपेत् |
पुनर्नारायणंहृदं संपुष्टिकरणं जपेत् ||
एवं मध्ये द्विवारेण जपेलक्ष्मीहृदं हि तत्|
लक्ष्मीहृदयकं स्तोत्रं सर्वमेतत् प्रकाशितं ||
तद्वज्ज पादिकं कुर्यादेतत् संकलितं शुभम् |
स सर्वकाममाप्नोति आधि-व्याधि-भयं हरेत्||
गोप्यमेतत् सदा कुर्यान्न सर्वत्र प्रकाशयेत्|
इति गुह्यतमं शास्त्रंमुक्तं ब्रह्मादिकैःपुरा||
तस्मात् सर्व प्रयत्नेन गोपयेत् साधयेत् सुधीः|
यत्रैतत् पुस्तकं तिष्ठेल्लक्ष्मिनारायणात्मकं||
भूत-प्रेत-पिशाचान्श्च वेतालन्नाश्येत् सदा|
लक्ष्मीहृदयप्रोक्तेन विधिना साधयेत् सुधीः||
भृगुवारै च रात्रौ तु पूजयेत् पुस्तकद्वयं|
सर्वदा सर्वथा सत्यं गोपयेत् साधयेत् सुधीः||
गोपनात् साधनाल्लोके धन्यो भवति तत्ववित्|

नारायणहृदं नित्यं नारायण नमोsस्तुते||


||इत्यथर्वणरहस्योत्तरभागे नारायणहृदयस्तोत्रं संपूर्णं||






टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God