बुध कवचम् budh kavacham

                           बुध कवचम्




अस्य श्री बुध कवचस्य स्तोत्र मन्त्रस्य कश्यप- ऋषिः 
अनुष्टुप्छन्दः  बुधो देवता बुधप्रीत्यर्थ जपे विनियोगः |




बुधस्तु पुस्तकधरः कुङ्ग्कुमस्य समद्युतिः |


पीताम्बरधरःपातु पीतमाल्यानुलेपनः||


कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |


नेत्रे ज्ञानमयः पातु श्रोते पातु निशाप्रियः||


ध्राणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम |


कण्ठं पातु विधोः पुत्रो भुजौ पुस्तक भूषणः ||


वक्षः पातु वराङ्गश्च हृदयं रोहिणी सुतः |


नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः||


जानुनी रोहिणेयश्च पातु जङ्घेsखिलप्रदः |


पादौ मे बोधनःपातु पातु सौम्योsखिलं वपुः ||


एतद्धि कवचं दिव्यं सर्वपापप्रणासनम् |


सर्वरोगप्रशमनं सर्वदुःख-निवारणम् ||


आयुरारोग्यशुभदं पुत्र- पौत्र प्रवर्धनम् |


यः पठेत्श्रुणुयाद्sवापि सर्वत्र विजयी भवेत् ||


                      ||इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं संपूर्णं ||









टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram