विभीषणकृत हनुमानस्तोत्रं Vibheeshan krit Hanumaan stotram

नमो हनुमते तुभ्यं नमो मारुतसूनवे।
नम: श्रीरामभक्ताय श्यामास्याय च ते नम:॥

नमो वानरवीराय सुग्रीवसख्यकारिणे।

लङ्काविदाहनार्थाय हेलासागरतारिणे॥

सीताशोकविनाशाय राममुद्राधराय च।
रावणान्तकुलच्छेदकारिणे ते नमो नम:॥

मेघनादमखध्वंसकारिणे ते नमो नम:।
अशोकवनविध्वंसकारिणे भयहारिणे॥

वायुपुत्राय वीराय आकाशोदरगामिने।
वनपालशिरश्छेदलङ्काप्रासादभञ्जिने॥

ज्वलत्कनकवर्णाय दीर्घलाड्गूलधारिणे।
सौमित्रिजयदात्रे च रामदूताय ते नम:॥

अक्षस्य वधकत्र्रे च ब्रह्मपाशनिवारिणे।
लक्ष्मणाङ्गमहाशक्तिघातक्षतविनाशिने॥

रक्षोघ्राय रिपुघनय भूतघनय च ते नम:।
ऋक्षवानरवीरौघप्राणदाय नमो नम:॥

परसैन्यबलघनय शस्त्रास्त्रघनय ते नम:।
विषघनय द्विषघनय ज्वरघनय च ते नम:॥

महाभयरिपुघनय भक्तत्राणैककारिणे।
परप्रेरितमन्द्दाणां यन्द्दाणां स्तम्भकारिणे॥

पय:पाषाणतरणकारणाय नमो नम:।
बालार्कमण्डलग्रासकारिणे भवतारिणे॥

नखायुधाय भीमाय दन्तायुधधराय च।
रिपुमायाविनाशाय रामाज्ञालोकरक्षिणे॥

प्रतिग्रामस्थितायाथरक्षोभूतवधार्थिने।
करालशैलशस्त्राय द्रुमशस्त्राय ते नम:॥

बालैकब्रह्मचर्याय रुद्रमूर्तिधराय च।
विहंगमाय सर्वाय वज्रदेहाय ते नम:॥

कौपीनवाससे तुभ्यं रामभक्तिरताय च।
दक्षिणाशाभास्कराय शतचन्द्रोदयात्मने॥

कृत्याक्षतव्यथाघनय सर्वकेशहराय च।
स्वाम्याज्ञापार्थसंग्रामसंख्ये संजयधारिणे॥

भक्तान्तदिव्यवादेषु संग्रामे जयदायिने।
किल्किलाबुबुकोच्चारघोरशब्दकराय च॥

सर्पागिन्व्याधिसंस्तम्भकारिणे वनचारिणे।
सदा वनफलाहारसंतृप्ताय विशेषत:॥

महार्णवशिलाबद्धसेतुबन्धाय ते नम:।
वादे विवादे संग्राम भये घोरे महावने॥

सिंहव्याघ्रादिचौरेभ्य: स्तोत्रपाठद् भयं नहि।
दिव्ये भूतभये व्याधौ विषे स्थावरजङ्गमे॥

राजशस्त्रभये चोग्रे तथा ग्रहभयेषु च।
जले सर्वे महावृष्टौ दुर्भिक्षे प्राणसम्पवे॥

पठेत् स्तोत्रं प्रमुच्येत भयेभ्य: सर्वतो नर:।
तस्य क्वापि भयं नास्ति हनुमत्स्तवपाठत:॥

सर्वदा वै त्रिकालं च पठनीयमिदं स्तवम्।
सर्वान् कामानवापनेति नात्र कार्या विचारणा॥

विभीषणकृतं स्तोत्र ताक्ष्र्येण समुदीरितम्।
ये पठिष्यन्ति भक्त्या वै सिद्धयस्तत्करे स्थिता॥

| इति विभीषणकृत हनुमान स्तोत्रं सम्पूर्णम् |

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram