द्वादशज्योतिर्लिंङ्गस्तोत्रम् Dwadashjyotirlingstotram

तीनो लोकों के स्वामी देवाधिदेव महादेव के द्वादश ज्योतिर्लिंगों के स्तोत्र का ध्यान  करने और पठन मात्र से ही मानसिक बल प्राप्त हो जाता है और उत्तम फल मिलता है |


                  द्वादशज्योतिर्लिंङ्गस्तोत्रम्    

  
सौराष्ट्रदेशे विशदेsतिरम्ये ज्योतिर्मय चन्द्रकलावतंसम् ।  

भक्तिप्रदानायकृपावतीर्णं ते सोमनाथं शरणं प्रपद्ये ॥ १ ॥

श्रीशैलसंगे विबुधातिसंगे तुलाद्रितुअङेऽपि मुदावसंतम् ।

तमर्जनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥ २ ॥

अवन्तिकायां विहितावतरंमुक्तिप्रदानाय च सज्जनानाम् । 

अकालमृत्यो:परिरक्षणार्थं वंदे महाकालमहं सुरेशम् ॥ ३ ॥

कावेरिकानर्मदयो:पवित्रे समागमे सज्जनतारणाय । 

सदैव मांधातृपुरे वसंतमोङ्कारमीशं शिवमेकमीडे ॥ ४ ॥

पूर्वोत्तरे प्रज्ज्वलिकानिधाने सदावसन्तं गिरिजासमेतम् । 

सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥ ५ ॥

याम्ये सदंके नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगै: । 

सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये ॥ ६ ॥

महाऽद्रिपार्श्वे च तटे रमन्तं संपूज्यमानं सततं मुनींद्रै: । 

सुरासुरैर्यक्षमहोरगाद्यै: केदारमीशं शिवमेकमीडे ॥ ७ ॥

सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे । 

यद्दर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यंबकमीशमीडे ॥ ८ ॥

सुताम्रपर्णीजलराशियोगे निबद्ध्य सेतुं विशिखैरसंख्यै: । 

श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यंनियतं नमामि ॥ ९ ॥

यं डाकिनीशाकिनीकासमाजे निषेव्यमाणं पिशिताशनैश्‍च ॥ 

सदैव भीमादिपदप्रसिद्धं तं शंकरं भक्तहितं नमामि ॥ १० ॥

सानन्दमानन्दवने वसन्तमानन्दकंदं हतपापवृन्दम् । 

वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये ॥ ११ ॥

इलापुरे रम्य विशालकेऽस्मिन्समुल्लसंतं च जगद्वरेण्यम् ॥ 

वंदे महोदारतरस्वभावं धृष्णेश्वराख्यं शरणं प्रपद्ये ॥ १२ ॥

ज्योतिर्मयद्वादशलिंगकानां शिवात्मनां प्रोक्तमिदं क्रमेण । 

स्तोत्रंपठित्वामनुजोऽतिभक्त्या फलंपदालोक्य निजंभजेच्च ॥ १३ ॥

         ||  इति श्रीद्वादशज्योतिर्लिङ्गस्तोत्रम् ||

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हनुमत्कृत सीतारामस्तोत्रम् Hanumatkrit Sitaram stotram

हरि अनंत हरि कथा अनंता। A Gateway to the God