दुर्गासप्तशती स्तुति मंत्र Durga Saptshati stuti mantram


                श्री दुर्गासप्तशती के इन स्तुति मंत्रो का जाप नवरात्रि के नौ दिनों तक पूर्ण श्रद्धा के साथ किया जाय तो दुर्लभतम भी सहज ही प्राप्त हो जाता है और सभी प्रकार के दुःख, दरिद्रता तथा भय का निश्चित ही नाश होता है |
महा शक्तिशाली दैत्य महिषासुर के संहार करने के बाद जगत जननी माता दुर्गा की आराधना करने के लिए इन्द्रादि देवता सर झुककर माता को प्रणाम और जय जयकार करने लगे |
               हम सभी भगवती देवी दुर्गा के अचिन्त्य रूप को नमस्कार करते हैं | हे देवी !आप संपूर्ण विश्व का पालन करे |हे माता दुर्गा ! आप स्मरण करने मात्र से ही हमारे समस्त दुःख , संताप और भय को हर लेती है तथा हमें परम कल्याणमयी बुद्धि प्रदान करती हैं |जो मनुष्य इन स्तोत्रो से आपकी स्तुति करे , उसकी धन ,धान्य ,संपत्ति , वैभव और सुख बढ़ाये और हम पर सदा प्रसन्न रहें |

                    ऋषिरुवाच ॥१
शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या ॥  
तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥२॥  
देव्या यया ततमिदं जगदात्मशक्त्या निः शेशदेवगणशक्तिसमूहमूर्त्या ॥
तामंविकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥३॥ 
यस्याः प्रभावमतुलं भगवाननंतो ब्रह्मा हरश्च नहि वक्तुमलं बलं च ॥ 
सा चण्डिकाखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥४॥  
या श्रीः स्वयं सुकृतिना भवनेष्वलक्ष्मीः पापात्मनां कृतधियां हदयेषु बुद्धिः ॥ 
श्रद्धा सतां कुलजनप्रभवस्य लज्जा तां त्वां नताः स्म परिपालय देवि विश्वम् ॥५॥ 
किं वर्णयाम तव रुपमचिंत्यमेतत्किं चातिवीर्यमसुरक्षयकारि भूरि ॥ 
किं चाहवेषु चरित्तानि तवाति यानि सर्वेषु देव्यसुरदेवगणादिकेषु ॥६॥ 
हेतुः समस्तजगतां त्रिगुणापि दोषैर्न ज्ञायसे हरिहरादिभिरप्यपारा ॥ 
सर्वाश्रयाखिलमिदं जगदंशभूतमव्याकृता हि परमा प्रकृतिस्त्वमाद्या ॥७॥ 
यस्याः समस्तसुरता समुदीरणेन तृप्तिं प्रयाति सकलेषु मखेषु देवि ॥ 
स्वाहासि वै पितृगणस्य च तृप्तिहेतुरुच्चार्यसे त्वमत एव जनैः स्वधा च ॥८॥
या  मुक्तिहेतुरविचिंत्यमहाव्रता त्वमभ्यस्यसे सुनियतेंद्रियतत्त्वसारैः॥ 
मोक्षार्थिभिर्मुनिभिरस्तसमस्तदोषैर्विद्याऽसि सा भगवती परमा हि देवी ॥९॥
शब्दात्मिका सुविमलर्ग्यजुषां निधानमुद्गीथरम्यपदपाठवतां च साम्नाम् ॥ 
देवि त्रयी भगवती भव भावनाय वार्तासि सर्वजगतां परमार्तिहंत्री ॥१०॥ 
मेधासि देवि विदिताखिलशास्रशारा दुर्गासि दुर्गभवसागरनौरसंगा ॥ 
श्रीः कैटभारिहदयैककृताधिवासा गौरि त्वमेव शशिमौलिकृतप्रतिष्ठा ॥११॥  
ईषत्सहासममलं परिपूर्णचंद्रबिम्बानुकारि कनकोत्तमकांतिकांतम् ॥ 
अत्यद्भुतं प्रहतमात्तरुषा तथापि वक्रं विलोक्य सहसा महिषासुरेण ॥१२॥ 
दृष्ट्वा तु देवि कुपितं भ्रुकुटीकरालमुद्यच्छशांकसदृशच्छवि यन्न सद्यः ॥ 
प्राणान्मुमोच महिषस्तदतीव चित्रं कैर्जीव्यते हि कुपितांतकदर्शनेन ॥१३॥ 
देवि प्रसीद परमाभवती भवाय सद्यो विनाशयसि कोपवती कुलानि ॥ 
विज्ञातमेतदधुनैव यदस्तमेतन्नीतं बलं सुविपुलं महिषासुरस्य ॥१४॥ 
ते संमता जनपदेषु धनानि तेषां तेषां यशांसि न च सीदति बंधुवर्गः ॥ 
धन्यास्त एव निभृतात्मजभृत्यदारा येषां सदाऽभ्युदयदा भवती प्रसन्ना ॥१५॥ 
धर्म्याणि देवि सकलानि सदैव कर्माण्यत्यादृतः प्रतिदिनं सुकृती करोति ॥
 स्वर्ग प्रयाति च ततो भवतीप्रसादाल्लोकत्रयेऽपि फलदा ननु देवि तेन ॥१६॥
दुर्गे स्मृता हरसि भीतिमशेषजंतोः स्वस्थैः स्मृता मतिमतीव शुभां ददासि ॥ 
दारिद्र्यदुः खभयहारिणि का त्वदन्या सर्वोपकारकरणाय सदाऽऽर्द्रचित्ता ॥१७॥ 
एभिर्हतैर्जगदुपैति सुखं तथैते कुर्वतु नाम नरकाय चिराय पापम् ॥ 
संग्राममृत्युमधिगम्य दिवं प्रयांतु मत्वेति नूनमहितान्विनिहंसि देवि ॥१८॥ 
दृष्टैव किं न भवती प्रकरोति भस्म सर्वासुरानरिषु यत्प्रहिणोषि शस्त्रम् ॥ 
लोकान्प्रयान्तु रिपवोऽपि हि शस्त्रपूता इत्थं मतिर्भवति तेष्वहितेषु साध्वी ॥१९॥ 
खङ्गप्रभा निकरविस्फुरणैस्तथोग्रैः शूलाग्रकांतिनिवहेन दृशो सुराणाम् ॥ 
यन्नागता विलयमंशुमदिंदुखंडयोग्याननं तव विलोकयता तदेतत् ॥२०॥ 
दुर्वृत्तवृत्तशमनं तव देवि शीलं रुपं तथैतदविचिंत्यमतुल्यमन्यैः ॥ 
वीर्य च हंतृ हतदेवपराक्रमाणां वैरिष्वपि प्रकटितैव दया त्वयेत्थम् ॥२१॥ 
केनोपमा भवतु तेऽस्य पराक्रमस्य रुपं च शत्रुभयकार्यतिहारि कुत्र ॥ 
चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वय्येव देवि वरदे भुवनत्रयेऽपि ॥२२॥ 
त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्धनि तेऽपि हत्वा ॥ 
नीता दिवं रिपुगणा भयमप्यपास्तमस्माकमुन्मदसुरारिभवं नमस्ते ॥२३॥ 
शूलेन पाहि नो देवि पाहि खङ्गेन चाम्बिके ॥ 
घण्टास्वनेन नः पाहि चापज्यानिः स्वनेन च ॥२४॥ 
प्राच्यां रक्ष प्रतीच्यां च चण्डिके रक्ष दक्षिणे ॥ 
भ्रामणेनात्मशूलस्य उत्तरस्यां तथेश्वरि ॥२५॥ 
सौम्यानि यानि रुपाणि त्रैलोक्ये विचरंति ते ॥ 
यानि चात्यंतघोराणि तै रक्षास्मांस्तथा भुवम् ॥२६॥
खङ्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके ॥ 
कर पल्लवसंगीनि तैरस्मान् रक्ष सर्वतः ॥२७॥ 
              ऋषिरुवाच ॥२८॥ 
एवं स्तुता सुरैर्दिव्यैः कुसुमैर्नदनोद्भवैः ॥ 
अर्चिता जगतां धात्री तथा गंधानुलेपनैः ॥२९॥ 
भक्त्या समस्तैस्त्रिदशैर्दिव्यैर्धूपैः सुधूपिता ॥ 
प्राह प्रसादसुमुखी समस्तान्प्रणतान्सुरान् ॥३०॥
              देव्युवाच ॥३१॥ 
व्रियतां त्रिदशाः सर्वे यदस्मत्तोऽभिवांछितम् ॥३२॥ 
             देवा ऊचुः ॥३३॥  
भगवत्या कृतं सर्व न किंचिदवशिष्यते ॥ 
यदयं निहतः शत्रुरस्माकं महिषासुरः ॥३४॥ 
यदि चापि वरो देयस्त्वयास्माकं महेश्वरि ॥ 
संस्मृताऽसंस्मृता त्वं नो हिसेथाः परमापदः ॥३५॥ 
यश्च मर्त्यः स्तवैरेभिस्त्वां स्तोष्यत्यमलानने ॥ 
तस्य वित्तर्द्धिविभवैर्धनदारादिसंपदाम् ॥३६॥ 
वृद्धयेऽस्मत्प्रसन्ना त्वं भवेथाः सर्वदाम्बिके ॥३७॥ 
             ऋषिरुवाच ॥३८॥ 
इति प्रसादिता देवैर्जगतोऽर्थे तथात्मनः ॥ 
तथेत्युक्त्वा भद्रकाली बभूवान्तर्हिता नृप ॥३९॥ 
इत्येतत्कथितं भूप संभूता सा यथा पुरा ॥ 
देवी देवशरीरेभ्यो जग त्रयहितैषिणी ॥४०॥ 
पुनश्च गौरीदेहात्सा समुद्भूता यथाभवत् ॥ 
वधाय दुष्टदैत्यानां तथा शुंभनिशुंभयोः ॥४१॥ 
रक्षणाय च लोकानां देवानामुपकारिणी ॥ 
तच्छृणुष्व मयाख्यातं यथावत्कथयामि ते॥४२॥ 
             ह्लीं ॐ 
॥ इति श्रीमार्कडेयपुराणे सावर्णिके मन्वंतरे देवीमाहात्म्ये शक्रादिस्तुतिर्नाम॥

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram