श्रीपशुपत्यष्टकं

                             श्रीपशुपत्यष्टकं

पशुपतींद्युपतिं     धरणीपतिं भुजगलोकपतिं च सतीपतिम् । 
प्रणतभक्तजनार्तिहरं      परं भजत रे मनुजा गिरिजापतिम् ॥ १ ॥
न जनको जननी न च सोदरो न तनयो न च भूरिबलं कुलम् । 
अवति  कोऽपि न कलवशंगतं भजत रे मनुजा गिरजापतिम् ॥ २ ॥
मुरजडिं         डिमवाद्यविलक्षणं मधुरपंचमनादविशारदम् । 
प्रथम       भूतगनैरपि सेवितं भजत रे मनुजा गिरजापतिम् ॥ ३ ॥
शरणदं सुखदं शरणान्वितं शिव शिवेति शिवेति नुतं नृणाम् ।
अभयदं      करुणावरुणालयं भजत रे मनुजा गिरजापतिम् ॥ ४ ॥
नरसिरोरचित्तं         मणिकुंडलं भुजगहारमुदं वृषभध्वजम् । 
चितिरजोधवलीकृतविग्रहं    भजत रे मनुजा गिरजापतिम् ॥ ५ ॥
मखविनाशकरं    शशिशेखरं   सततमध्वरभाजिकफलप्रदम् । 
प्रलयदग्धसुरासुरमानवं       भजत रे मनुजा गिरजापतिम् ॥ ६ ॥
मदमपास्य    चिरंह्रदि संस्थितं मरणजन्मजराभयनीडितम् । 
जगदुदीक्ष्य   समीपभयाकुलं भजत रे मनुजा गिरजापतिम् ॥ ७ ॥
हरिविरंचिसुराधिपपूजितं         यमजनेशधनेशनमस्कृतम् । 
त्रिनयनं   भुवनत्रितयाधिपं  भजत रे मनुजा गिरजापतिम् ॥ ८ ॥
पशुपतेरिदमष्टकमद्‍भुतं   विरचितं पृथिवीपति सूरिणा । 
पठति संश्रृणुते मनुज: सदा शिवपुरीं वसते लभते मुदम् ॥ ९ ॥

                  इति श्रीपशुपत्यष्टकं सम्पूर्णम् 

टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram