नारायणहृदयस्तोत्रं Narayan hriday stotram
अल्प लोगों को ज्ञात इस श्लोक का पाठ सचमुच आश्चर्यचकित करने वाले सुपरिणाम देता है | इसका प्रयोग वास्तव में सुबुद्धि प्रदान करता है | प्रत्येक शुक्रवार को लक्ष्मीहृदयस्तोत्र सहित तय नियमों के साथ पढ़ा जाने पर यह दिव्य शक्ति,सिद्धि, आरोग्य,तथा दीर्घायु भी प्रदान करता है | नारायणहृदयस्तोत्रं ॐ अस्य श्री नारायणहृदयस्तोत्रमंत्रस्य भार्गव ऋषिः, अनुष्टुप छन्दः, श्रीलक्ष्मीनारायणो देवता, श्री लक्ष्मीनारायण प्रीत्यर्थ जपे विनियोगः| करन्यास:- ॐ नारायणः परम् ज्योतिरित्यन्गुष्ठाभ्यनमः| ॐ नारायणःपरम् ब्रह्मेति तर्जनीभ्यानमः|ॐ नारायणः परो देव इति मध्य्माभ्यान्मः |ॐ नारायणःपरम् धामेति अनामिकाभ्यान्मः |ॐ नारायणः परो धर्म इति कनिष्टिकाभ्यान्मः|ॐ विश्वं नारायणःइति करतल पृष्ठाभ्यानमः| एवं हृदयविन्यासः | ध्यानं उद्ददादित्यसङ्गाक्षं पीतवाससमुच्यतं | शङ्ख चक्र गदापाणिं ध्यायेलक्ष्मीपतिं हरिं || 'ॐ नमो भगवते नारायणाय ' इति मन्त्रं जपेत् | श्रीमन्नारायणो ज्योतिरात्मा नारायणःपरः...