श्री रामरक्षास्तोत्रं





इन्टरनेट के स्रोतों से साभार
श्रीरामरक्षास्तोत्रं

अस्य श्री रामरक्षास्तोत्र मंत्रस्य बुध कौशिक ऋषिः श्री सीताराम चन्द्रो देवता, अनुष्टुप छन्दः,सीता- शक्तिः, श्रीमद हनुमान कीलकं श्री सीताराम चन्द्र प्रीत्यर्थे राम रक्षा स्तोत्र पाठे विनियोगः |

||अथ ध्यानं ||

ध्यायेदाजनुबाहुं धृतशरधनुषं बद्दपद्मासनस्थं पीतं वासोवसानं नवकमलदल- स्पर्धिनेत्रं प्रसन्नं |
वामांगकारुढ़सीता मुखकमलमिलल-लोचनं नीरदाभं नानालंकार दीप्तम दधतमुरुजटा मंडलम रामचन्द्रं ||

चरितं रघुनाथस्य शतकोटि प्रविस्तरम् |

एकैकमक्षरम् पुंसां महापातकनाशनं ||

ध्यात्वा नीलोत्पलश्यामं रामं राजीवलोचनं |

जानकीं लक्ष्मणोंपेतं जटा-मुकुट मण्डितम् ||

सासितूण धनुर्रबाणं पाणिं नक्तंचरान्तकं |

स्वलीलया जगात्त्रतुमाविर्भूतमजं विभुं ||

रामरक्षां पठेत् प्राज्ञः पापध्नीं सर्वकामदां |

शिरो में राघवः पातु भालं दशरथात्मजा ||

कौशल्येयो दृशौ पातु विश्वामित्रप्रियः श्रुति |

ध्राणं पातु मखत्राता मुखं सौमित्र वत्सलः ||

जिव्हां विद्यानिधिः पातु कण्ठं भरतवन्दितः |

स्कन्धौ दिव्यायुधः पातु भुजौभग्नेशकार्मुकः||

करौ सीतापतिः पातु हृदयं जामदग्न्यजित् |

मध्यम पातु खरद्वंशी नाभिं जाम्बवदाश्रयः ||

सुग्रीवेशः कटी पातु सक्थिनी हनुमत्प्रभु: |

ऊरू रघुत्तमः पातु रक्षःकुलविनाशकृत् ||

जानुनी सेतुकृत् पातु जंघे दश मुखांतकः |

पादौ विभिषणश्रीदः पातु रामो खिलं वपु: ||

एतां रामबलोपेतां रक्षां यः सुकृतीम् पठेत् |

स चिरायु: सुखी पुत्री विजयी-विनयी भवेत् ||

पाताल- भूतल- व्योमचारिणश्छद्म चारिणः|

न द्रष्टुमपि शक्तास्ते रक्षितं रामनामभिः ||

रामेति रामभद्रेति रामचन्द्रेति वा स्मरण |

नरो न लिप्यते पापैर्भुक्ति मुक्तिंच विन्दति |
|
जगज्जैत्रैक मन्त्रेण राम नाम्नाभिरक्षितम् |

यः कण्ठे धारयेतस्य करस्थां सर्व सिद्धयः ||

वज्रपंजर नामेदं यो राम कवचं स्मरेत् |
अव्याहताज्ञः सर्वत्र लभते जय मंगलं ||
आदिष्टवान यथास्वप्ने रामरक्षामिमां हरः |

तथा लिखितवान प्राप्तः प्रबुद्धौ बुधकौशिकः||

आरामः कल्पवृक्षाणाम विरामः सकलापदां |

अभिरामस्त्रिलोकानां रामः श्रीमान सनःप्रभु: ||

तरुणौ -रूपसंपन्नौ सुकुमारौ महाबलौ |

पुण्डरीक- विशालाक्षौ चीर कृष्णाजिनाम्बरौ ||

फलमूलाशिनौ दान्तौ तापसौ ब्रह्म चारिणौ |

पुत्रौ दशरथस्येतौ भ्रातरौ राम- लक्ष्मणो

शरण्यो सर्वसत्वानां श्रेष्टौ सर्वधनुष्मताम् |

रक्षः कुलनिहंतारौ त्रायेतां नो रघुत्तमो ||

आत्तसज्जधनुषाविशुविस्पृशावक्षयाशुगनिषंगसंगिनौ |

रक्षणायमम राम लक्ष्मणायवग्रतः पथि सदैव गच्छताम् ||

सन्नधः कवचीखड्गी चापबाणधरो युवा |

गच्छन् मनोरथोsस्माकं रामःपातु सलक्ष्मणः ||

रामो दाशरथिः शूरो लक्ष्मणा नुचरो बली |

काकुस्थः पुरुषः पूर्णः कौशल्येयो रघुत्तमः ||

वेदान्त वेद्यो यज्ञेशः पुराण पुरुषोत्तमः |

जानकी वल्लभः श्रीमान प्रमेय पराक्रमः ||

इत्येतानि जपन्नित्यं मद्भक्तःश्रद्धयान्वितः |

अश्वमेधायुतं पुण्यं सम्प्राप्नोति न संशयः|

रामं दूर्वादलश्यामं पद्माक्षं पीतवाससम् |
स्तुवन्ति नाम भिर्दिव्येर्न ते संसारिणो नराः ||

रामं लक्ष्मण पूर्वजं रघुवरं सीता पतिं सुन्दरं|
काकुस्थं करुणार्णवं गुणनिधिं विप्रप्रियं धार्मिकं |

राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं
वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणारिम् ||

रामाय राम भद्राय राम चन्द्राय वेधसे |

रघुनाथाय नाथाय सीतायाः पतये नमः ||

श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम |

श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम ||

श्रीरामचन्द्रचरणौ मनसा स्मरामि श्रीरामचन्द्रचरणौ वचसा गृणामि |

श्रीरामचन्द्रचरणौ शिरसा नमामि श्रीरामचन्द्रचरणौ शरणं प्रपद्ये ||

माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा राम चन्द्रः |

सर्वस्वंमे रामचन्द्रो दयालुर्नान्यं जाने नैव जाने न जाने ||

दक्षिणे लक्ष्मणो यस्य वामे तु जनकात्मजा |

पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् ||

लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवन्शनाथं |

कारुण्यरूपं करुणाकरं तं श्रीरामचन्द्रचरणम् शरणं प्रपद्ये ||

मनोजवं मारुततुल्य वेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं |

वातात्मजं वानरयूथ मुख्यं श्रीरामदूतं शरणं प्रपद्ये ||

कूजन्तं राम रामेति मधुरं मधुराक्षरम् |

आरुह्य कवितांशाखां वन्दे वाल्मीकिकोकिलम् ||

आपदांपहर्तारं दातारं सर्व संपदां |
लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् ||

भर्जनं भवबीजा नामर्जनं सुखसंपदां |

तर्जनं यमदूतानां राम रामेति गर्जनम् ||

रामो राजमणिः सदाविजयते रामंरमेशं भजे|

रामेणा भिहता निशाचरचमू रामाय तस्मै नमः |

रामान्नास्ति परायणं परतरं रामस्य दासोम्यहं|
रामे चित्तलयः सदा भवतु मे भो राममामुद्धर ||

राम रामेति रामेति रमे रामे मनोरमे |

सहस्त्रनाम तत्त्युल्यं रामनाम वरानने ||

|| इति श्री बुधकौशिकविरचितं रामरक्षास्तोत्रं संपूर्णं ||






टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram