सर्वसिद्धिप्रदायक श्रीगणेशकवचम्

सर्वसिद्धिप्रदायक श्रीगणेशकवचम् 
श्रृणु वक्ष्यामि कवचं, सर्व-सिद्धि-करं प्रिये !
पठित्वा धारयित्वा , मुच्यते सर्व-सङ्कटात्।।
आमोदश्च शिरः पातु, प्रमोदश्च शिखोपरि।
सम्मोदो भ्रू-युगे पातु, भ्रू-मध्ये तु गणाधिपः।।
गण-क्रीडो नेत्र-युग्मे, नासायां गणनायकः।
गण-क्रीडान्वितः पातु, वदने सर्व-सिद्धये।।
जिह्वायां सुमुखः पातु, ग्रीवायां दुर्मुखः सदा।
विघ्नेशो हृदयं पातु, विघ्ननाशश्च वक्षसि।।
गणानां नायकः पातु, बाहुयुग्मे सदा मम।
विघ्न-कर्त्ता च उदरे, विघ्नभर्त्ता चमे योनौ।।
गज-वक्त्रः कटी-देशे, एकसन्तो नितम्बके।
लम्बोदरः सदा पातु, गुह्यदेशे ममारुणः।।
व्याल-यज्ञोपवीती मां, पातु पाद-युगे तथा।
जापकः सर्वदा पातु, जानुजङ्घे गणाधिपः।।
हरिद्रः सर्वदा पातु, सर्वाङ्गे गण-नायकः।
य इदं प्रपठेन्नित्यं, गणेशस्य महात्मनः।।
कवचं सर्व-सिद्धाख्यं, सर्वविघ्न-विनाशनं।
सर्व-सिद्धि-करं साक्षात्, सर्वपाप-प्रमोचनम्।।
सर्व-सम्पत्-प्रदं साक्षात्, सर्वशत्रु-क्षय-करं।
ग्रह-पीडा ज्वरो रोगो, ये चान्ये गुह्यकादयः।।
पठनात् श्रवणादेव, नाशमायान्ति तत्क्षणात्।
धन-धान्यं-करं देवि, कवचं सुर-पूजितम्।।


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram