विष्णु:स्तोत्रं Vishnustotram








त्रिलोक के पालनकर्ता भगवान विष्णु के इन अष्ट नामो को प्रतिदिन प्रातःकाल , मध्यान्ह तथा सायंकाल में स्मरण करने वाला शत्रु की पूरी सेना को भी नष्ट कर देता है और उसकी दरिद्रता तथा दुस्वप्न भी सौभाग्य और सुख में बदल जाते हैं
विष्णोरष्टनामस्तोत्रं
अच्युतं केशवं विष्णुं हरिम सत्यं जनार्दनं
हंसं नारायणं चैव मेतन्नामाष्टकम पठेत्
त्रिसंध्यम य: पठेनित्यं दारिद्र्यं तस्य नश्यति
शत्रुशैन्यं क्षयं याति दुस्वप्न: सुखदो भवेत्
गंगाया मरणं चैव दृढा भक्तिस्तु केशवे
ब्रह्मा विद्या प्रबोधश्च तस्मान्नित्यं पठेन्नरः
इति वामन पुराणे विष्णोर्नामाष्टकम सम्पूर्णं

विष्णोषोडशनामस्तोत्रं

औषधे चिन्तयेद विष्णुं भोजने च जनार्दनं
शयने पद्मनाभं च विवाहे च प्रजापतिम
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमं
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे
दु:स्वप्ने स्मर गोविन्दं संकटे मधुसूदनम
कानने नारसिंहं च पावके जलशायिनम
जलमध्ये वराहं च पर्वते रघुनंदनम
गमने वामनं चैव सर्वकार्येषु माधवं
षोडश-एतानि नामानि प्रातरुत्थाय य: पठेत
सर्वपाप विनिर्मुक्तो विष्णुलोके महीयते
इति विष्णो षोडशनाम स्तोत्रं सम्पूर्णं


टिप्पणियाँ

इस ब्लॉग से लोकप्रिय पोस्ट

सप्तश्लोकी दुर्गा Saptashlokee Durga

हरि अनंत हरि कथा अनंता। A Gateway to the God

नारायणहृदयस्तोत्रं Narayan hriday stotram