संदेश

मई, 2013 की पोस्ट दिखाई जा रही हैं

संकठानामाष्टकम्

संकठा नामाष्टकम् आनन्दकानने देवी सं कठा नाम विश्रुता। वीरेश्वरोत्तरे भागे पूर्वं चन्द्रेश्वरस्य च   ॥१॥ शृणु नामाष्टकं तस्याः सर्वसिद्धिकरं नृणां । सं कठा प्रथमं नाम द्वितीयं विजया तथा ॥२॥ तृतीयं कामदा प्रोक्तं चतुर्थं दुःखहारिणी। शर्वाणी पञ्चमं नाम षष्ठं कार्त्यायनी तथा॥३॥ सप्तमं भीमनयना सर्वरोगहराष्टमं नामाष्टकमिदं पुण्यं त्रिसन्ध्यं श्रद्धयान्वितः यः पठेत् पाठयेद्वापि नरो मुच्येत सं कठा ॥४॥

हनुमत्कृत सीताराम स्तोत्रम्

          हनुमत्कृत सीताराम स्तोत्रम्                      ॥ ध्यानम् ॥ मन्दाराकृति पुण्यधाम विलसत् वक्षस्थलं कोमलम् शान्तं कान्तमहेन्द्रनील रुचिराभासं सहस्राननम् । वन्देहं रघुनन्दनं सुरपतिं कोदण्ड दीक्षागुरुं रामं सर्वजगत् सुसेवितपदं सीतामनोवल्लभम् ॥                    ॥ स्तोत्रम् ॥ अयोध्यापुरनेतारं मिथिलापुरनायिकाम् । राघवाणामलंकारं वैदेहानामलंक्रियाम् ॥१॥ रघूणां कुलदीपं च निमीनां कुलदीपिकाम् । सूर्यवंशसमुद्भूतं सोमवंशसमुद्भवाम् ॥२॥ पुत्रं दशरथस्याद्यं पुत्रीं जनकभूपतेः । वशिष्ठानुमताचारं शतानन्दमतानुगाम् ॥३॥ कौसल्यागर्भसंभूतं वेदिगर्भोदितां स्वयम् । पुण्डरीकविशालाक्षं स्फुरदिन्दीवरेक्षणाम् ॥४॥ चन्द्रकान्ताननांभोजं चन्द्रबिंबोपमाननाम् । मत्तमातङ्गगमनम् मत्तहंसवधूगताम् ॥५॥ चन्दनार्द्रभुजामध्यं कुंकुमार्द्रकुचस्थलीम् । चापालंकृतहस्ताब्जं पद्मालंकृतपाणिकाम् ॥६॥ शरणागतगोप्तारं प्रणिपादप्रसादिकाम् । कालमेघनिभं रामं कार्तस्वरसमप्रभाम् ॥७॥ दिव्यसिंहासनासीनं दिव्यस्रग्वस्त्रभूषणाम् । अनुक्षणं कटाक्षाभ्यां अन्योन्येक्षणकांक्षिणौ ॥८॥ अन्योन्